प्रारंभ-लोकोक्तिषु अष्टमी (८) लोकोक्तिः
लोकोक्तिः – नैकं चक्रं परिभ्रमति (अ. 1 सू. 17)
In the textbook it is also explained by the example – –
सः एकाकी योद्धुं न प्रभवति, यतः …नैकं चक्रं परिभ्रमति
सः एकाकी योद्धुं न प्रभवति, यतः …नैकं चक्रं परिभ्रमति
अ) संधि-विच्छेदान्कृत्वा –
- नैकम् = न एकम् (“वृद्धि”-स्वर-संधिः)
न एकं चक्रं परिभ्रमति
सः एकाकी योद्धुं न प्रभवति, यतः …
सः एकाकी योद्धुं न प्रभवति, यतः …
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च –
१. न(= no, not) इति अव्ययम् ।
२. एकम् – “एक” (= one) इतिविशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
३.चक्रम् – “चक्र” (= wheel) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
४. परिभ्रमति – “परि + भ्रम्” (= to revolve, to move about) इति धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
५. सः , – “तत्” (= pronoun of third person – he, she, it, they) इति सर्वनाम । अत्र पुंल्लिङ्गि ।तस्य प्रथमा विभक्तिः एकवचनं च ।
६. एकाकी – “एकाकिन्” (= alone) इति विशेषणम् । अत्र पुंल्लिङ्गि ।तस्य प्रथमाप्रथमा विभक्तिः एकवचनं च ।
४. परिभ्रमति – “परि + भ्रम्” (= to revolve, to move about) इति धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
५. सः , – “तत्” (= pronoun of third person – he, she, it, they) इति सर्वनाम । अत्र पुंल्लिङ्गि ।तस्य प्रथमा विभक्तिः एकवचनं च ।
६. एकाकी – “एकाकिन्” (= alone) इति विशेषणम् । अत्र पुंल्लिङ्गि ।तस्य प्रथमाप्रथमा विभक्तिः एकवचनं च ।
७. योद्धुं – “युध्” (= to battle) इति धातुः ।तस्मात् तुमन्तं हेत्वर्थकं क्रियाविशेषणं “योद्धुम्” (= to fight, for fighting) ।अत्र पुंल्लिङ्गि ।तस्य षष्ठी विभक्तिः एकवचनम् ।
८. प्रभवति – “प्र + भू” (= to impress, to win over, to overwhelm) इति धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
९. यतः (= because) इति अव्ययम्।
८. प्रभवति – “प्र + भू” (= to impress, to win over, to overwhelm) इति धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
९. यतः (= because) इति अव्ययम्।
इ) अन्वया: अन्वयार्थाः च –
- न एकं चक्रं परिभ्रमति = एकं चक्रं नपरिभ्रमति = A single wheel cannot revolve or move about.
- सः एकाकी योद्धुं न प्रभवति, यतः … (न एकं चक्रं परिभ्रमति) = He alone cannot win over in the battle, because …
ई) टीकाः टिप्पण्य: Comments and Notes –
- Possibly, when composing this सूत्रम्, आचार्य चाणक्य had in mind the chariot रथ, which usually has two wheels.
- The verb परि + भ्रम् can be translated to mean both rotation and revolution.
- Earth revolves around the sun and rotates about its own axis. The prefix परि is appropriate for both.
- Potter’s wheel has only rotation. It does do परिभ्रमण.
- In a circus, they have a single-wheel cycle.
- Earth revolves around the sun and rotates about its own axis. The prefix परि is appropriate for both.
- In the example sentence also, the fight or battle does not imply a duel. In a duel, one has to fight all by
oneself.- Also, in the example sentence, the pronoun सः implies only such or only that warrior, who cannot impress or overwhelm all by himself.
- In महाभारत war there are many examples of warriors, who were capable of overwhelming large enemy-battalions single-handed. The example sentence does not imply any of them.
शुभमस्तु ।
-o-O-o-
-o-O-o-
Advertisements