प्रारंभ-लोकोक्तिषु सप्तमी (७) लोकोक्तिः

प्रारंभ-लोकोक्तिषु सप्तमी (७) लोकोक्तिः 

लोकोक्तिः – अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः
This लोकोक्ति is first line in a सुभाषितम्, of which the second line is – अश्नुते स हि कल्याणं व्यसने यो न मुह्यति
In the textbook it is also explained by the example – 
स्वराज्यप्राप्त्यर्थे गान्धी महात्मा निरन्तरं यतते स्म, अवसाने स च उद्देश्यं प्राप्नोत् यतः ….

अ) संधि-विच्छेदान्कृत्वा 

  1. नेहास्ति न इह अस्ति

    1. न इह = नेह (“गुण”-स्वर-संधिः)
    2. नेह + अस्ति = नेहास्ति (“सवर्ण-दीर्घ”-स्वरसन्धिः)
  2.  स हि = सः हि (विसर्ग-संधिः)
  3. यो न = यः न (विसर्ग-संधिः)
  4. स्वराज्यप्राप्त्यर्थे = स्वराज्य-प्राप्ति-अर्थे (समासान्तर्गत-“गुण”-स्वर-संधिः)
  5. स च = सः च (विसर्ग-संधिः)
अप्राप्यं नाम न इह अस्ति धीरस्य व्यवसायिनः
अश्नुते सः हि कल्याणं व्यसने यः न मुह्यति

स्वराज्य-प्राप्ति-अर्थे गान्धी महात्मा निरन्तरं यतते स्म, अवसाने सः च उद्देश्यं प्राप्नोत् यतः …

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च

१. अप्राप्यम् –  अप्राप्यतस्य पञ्चमी विभक्तिः एकवचनं च ।

  • १-१ न प्राप्यम् इति अप्राप्यम् (षष्ठी-तत्पुरुषः)
  • १-२ प्राप्यम्“प्र + आप् (= to achieve) इति धातुः तस्मात् विशेषणम् “प्राप्य” (= achievable) अत्र नपुंसकलिङ्गितस्य प्रथमा विभक्तिः एकवचनं च ।
  • १-३ अप्राप्यम् = not achievable, impossible

२. नाम (= truly) इति अव्ययम्

.(= no, not) इति अव्ययम्
४. इह (= here) इति अव्ययम्
५. अस्ति “अस्” (= to be, to exist) इति 2  प. धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् 
६.
धीरस्य – “धीर” (= one with forbearance) इति विशेषणम् अत्र पुंल्लिङ्गि तस्य षष्ठी विभक्तिः एकवचनं च  । 
७. व्यवसायिनः “वि + अव + स + अय्” (= to cause hurt) इति धातुः तस्मात् विशेषणं “व्यवसायिन्” (= one, who is hurt) अत्र पुंल्लिङ्गि तस्य षष्ठी विभक्तिः एकवचनम्
८.
अश्नुते – “अश्” (= to attain, to get) इति धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् 
९. सः “तत्” (= pronoun of third person – he, she, it, they) इति सर्वनाम अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च   
१०. हि (= only) इति अव्ययम् इति धातुः तस्मात् भूतकालवाचकं विशेषणं “मूर्च्छित” (= fainted)
११. कल्याणम् “कल्याण” (= benevolence) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनं च
१२. व्यसने “वि + अस्” (= to be specific, to be special) इति धातुः तस्मात् नपुंसकलिङ्गि नाम “व्यसन” (= special instance, addiction, trouble) तस्य सप्तमी विभक्तिः एकवचनं च
१३. यः – “यत्” (= conjunction, who) इति सर्वनाम
अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च
१४. मुह्यति
“मुह्” (= to lose conscience) इति धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् 
१५. स्वराज्यप्राप्त्यर्थे – स्वराज्यप्राप्त्यर्थ” इति सामासिकं पुंल्लिङ्गि नामतस्य सप्तमी विभक्तिः एकवचनं च 
  • १५-१ स्वस्य राज्यं इति स्वराज्यम् (षष्ठी-तत्पुरुषः)
  • १५-२ स्वराज्यस्य प्राप्तिः इति स्वराज्यप्राप्तिः (षष्ठी-तत्पुरुषः)
  • १५-३ स्वराज्यप्राप्तिः (एव) अर्थः स्वराज्यप्राप्त्यर्थः (कर्मधारयः)
  • १५-४ स्वस्य – “स्व” (= self) इति सर्वनाम । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च 
  • १५-५ राज्यम् – “राज्य” (= kingdom, rule, reign) इति पुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च 
  • १५-६ प्राप्तिः – “प्र + आप्” (= to achieve) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “प्राप्ति” (= achievement) । तस्य प्रथमा विभक्तिः एकवचनं च 
  • १५-७ अर्थः – “अर्थ” (= purpose) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च 
  • १५-८ स्वराज्यप्राप्त्यर्थे = for achieving independence

१६. गान्धी गान्धी” (= one whose surname is Gandhi) इति पुंल्लिङ्गि नामतस्य प्रथमा विभक्तिः एकवचनं च 
१७. महात्मा
महात्मन्” इति सामासिकं विशेषणम् । अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च 

  • १७-१ महान् आत्मा इति महात्मा (कर्मधारयः) अथवा 
    • १७-१-१ महान् आत्मा यस्य सः महात्मा (बहुव्रीहिः)
  • १७-२ महान् – “महत्” (= great) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च 
  • १७-३ आत्मा – “आत्मन्” (= soul) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च 
  • १७-४ महात्मा = Great Soul

१८. निरन्तरम् निरन्तर” (= without distance, continuously) इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि प्रायः अव्ययात्मकम् (= ) तस्य प्रथमा विभक्तिः एकवचनं च 

  • १८-१ निरन्तरम् = निः + अन्तरम् 
  • १८-२ निः = not, without
  • १८-३ अन्तरम् – “अन्तर” (= distance) इति नपुंसकलिङ्गि नाम  तस्य सप्तमी विभक्तिः एकवचनं च 
  • १८-४ निरन्तरम् = without distance, without interruption, continuously
१९. यतते – “यत्” (= to try, to be industrious at) इति धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम्
२०. स्म
(= auxiliary to a verb in present tense so that the verb gets a meaning of past tense) इति अव्ययम्
२१. अवसाने –
“अव + सद्” (= to end, to conclude) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “अवसान” (= end) तस्य सप्तमी विभक्तिः एकवचनं च । 
२२. उद्देश्यं – “उत् + दिश्” इति धातुः । तस्मात् पुंल्लिङ्गि नाम “उद्देश्य” (= what should be aimed at, aim, goal) । तस्य द्वितीया विभक्तिः एकवचनं च ।
२३. प्राप्नोत् – “प्र + आप्” (= to achieve) इति धातुः । तस्य लङ्-(अनद्यतन)-भूते प्रथमपुरुषे एकवचनम् ।
२४. यतः (= because) इति अव्ययम्। 

इ) अन्वया: अन्वयार्थाः च

  1. अप्राप्यं नाम न इह अस्ति धीरस्य व्यवसायिनः 
    1. धीरस्य व्यवसायिनः अप्राप्यं नाम इह अस्ति = For one with forbearance and with industriousness, there is nothing really impossible.
  2. अश्नुते सः हि कल्याणं = He only gets benevolence
  3. व्यसने यः न मुह्यति = who is not distracted by troubles (and difficulties).
  4. स्वराज्यप्राप्त्यर्थे गान्धी महात्मा निरन्तरं यतते स्म = Mahatma Gandhi persevered to achieve independence.
  5. अवसाने सः च उद्देश्यं प्राप्नोत् यतः = Finally he achieved the goal, because …

ई) टीकाः टिप्पण्य: Comments and Notes –

  1. This सुभाषितम् brings to mind the famous quote of Napoleon, “Impossible is a word only in the dictionary of fools”.
  2. This also brings to mind a सुभाषितम् – न दैवमिति सञ्चिन्त्य त्यजेदुद्योगमात्मनः अनुद्यमेन तैलानि तिलेभ्यो नाप्तुमर्हति
    1. न दैवं इति सञ्चिन्त्य त्यजेत् उद्योगं आत्मनः अनुद्यमेन तैलानि तिलेभ्यः न आप्तुं अर्हति

      1. दैवं इति सञ्चिन्त्यआत्मनः उद्योगं त्यजेत् = Thinking of fate, one should not give up one’s efforts.
      2. अनुद्यमेन तिलेभ्यः (अपि) तैलानि आप्तुं अर्हति = Without efforts, oil cannot be extracted even from sesame.
      3. I have added in (2) above, the word अपि (even), because there is a proverb in Marathi, which says प्रयत्ने वाळूचे कण रगडता तेलहि गळे meaning “By effort one may get oil even by grinding grains of sand.”
      4. In fact in Arab countries, they are getting oil by drilling wells in sandy deserts.
  3. The example sentence स्वराज्यप्राप्त्यर्थे गान्धी महात्मा निरन्तरं यतते स्म अवसाने सः च उद्देश्यं प्राप्नोत् यतः…” seems to be too long for a student of प्रारंभ to be able to quote. But it is a good, appropriate example.

शुभमस्तु
-o-O-o-

प्रारंभ – लोकोक्तिषु षष्ठी (६) लोकोक्तिः

प्रारंभ – लोकोक्तिषु षष्ठी (६) लोकोक्तिः 

लोकोक्तिः – अग्निदाहादपि विशिष्टम् वाक्पारुष्यम् (अ. १ सू. ७४)

In the textbook usage of this लोकोक्तिः is also explained by the example –  तस्य वाक्शल्येन पीडितः सः मूर्च्छितः अभूत् यतः …
अ) संधि-विच्छेदान्कृत्वा 

  1. अग्निदाहादपि = अग्निदाहात् अपि (व्यञ्जन-संधिः) 
अग्निदाहात् अपि विशिष्टम् वाक्पारुष्यम् (अ. १ सू. ७४)
तस्य वाक्शल्येन पीडितः सः मूर्च्छितः अभूत् यतः …

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च

१. अग्निदाहात् –  “अग्निदाहइति सामासिकं पुंल्लिङ्गिनाम तस्य पञ्चमी विभक्तिः एकवचनं च ।

  • १-१ अग्नेः दाहः इति अग्निदाहः (षष्ठी-तत्पुरुषः)
  • १-२ अग्नेः – “अग्नि” इति पुंल्लिङ्गिनामतस्य षष्ठी विभक्तिः एकवचनं च ।
  • १-३ दाहः – “दह्” (= to burn) इति धातुः तस्मात् पुंल्लिङ्गिनाम “दाह” (= scorching) तस्य प्रथमा विभक्तिः एकवचनं च ।
  • १-४ अग्निदाहः = scorching due to fire

२. पि (= also, even) इति अव्ययम्

.विशिष्टम् – “वि + शिष्” (= to remain balance) इति धातुः तस्मात् भूतकालवाचकं विशेषणं “विशिष्ट” (= what is left, remaining balance) अत्र नपुंसकलिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च ।
४. वाक्पारुष्यम् – “वाक्पारुष्य” इति सामासिकं नपुंसकलिङ्गि नामतस्य प्रथमा  विभक्तिः एकवचनं च 

  • ४-१ वाचः पारुष्यं इति वाक्पारुष्यम् (षष्ठी-तत्पुरुषः)
  • ४-२ वाचः – “वाक्” (= speech) इति स्त्रीलिङ्गि नामतस्य षष्ठी विभक्तिः एकवचनं च 
  • ४-३ पारुष्यम् – “पारुष्य” (= rudeness, roughness) इति नपुंसकलिङ्गि नामतस्य प्रथमा  विभक्तिः एकवचनं च 
  • ४-४ वाक्पारुष्यम् = rudeness or roughness of speech, hurt from speech

५. तस्य “तत्” (= pronoun of third person – he, she, it, they) इति सर्वनाम अत्र पुंल्लिङ्गि तस्य षष्ठी विभक्तिः एकवचनं च     
६.
वाक्शल्येन “वाक्शल्य” इति सामासिकं नपुंसकलिङ्गि नाम ।तस्य तृतीया विभक्तिः एकवचनं च । 

  • ६-१ वाक् शल्यं इव इति वाक्शल्यम् (कर्मधारयः)
  • ६-२ वाक् (= speech) इति स्त्रीलिङ्गि नामतस्य तृतीया विभक्तिः एकवचनं च 
  • ६-३ शल्यम् – “शल्य” (= arrow) इति नपुंसकलिङ्गि  नाम । तस्य प्रथमा विभक्तिः एकवचनं च
  • ६-४ वाक्शल्यम् speech, piercing, hurting like an arrow

७. पीडितः “पीड्” (= to cause hurt) इति धातुः तस्मात् भूतकालवाचकं विशेषणं “पीडित” (= one, who is hurt) अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनम्
८.
सः “तत्” (= pronoun of third person – he, she, it, they) इति सर्वनाम अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च   
९.
मूर्च्छितः “मुर्छ” (= to faint) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “मूर्च्छित” (= fainted) अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च
१०.
अभूत् “भू” (= to be, to exist) इति 1 प. धातुः । तस्य लुङ्-भूते प्रथमपुरुषे एकवचनम् ।

  • Note, there are three types of past tenses in Sanskrit –

    • लङ् / अनद्यतन-भूत This form of past tense is in most common use. अनद्यतन (अन् द्यतन) means ‘such past, which is not so recent as of (now or) today’
    • लुङ् / सामान्य-भूत Although called as सामान्य, this is not in common use. Terminology in English for this type of past tense is ‘Aorist past tense’.
    • लिट् / परोक्ष-भूत Used for events of such past, that the narrator and/or listener would not have been witness to the event. That is why this is found very much in ancient literature, especially mythological, such as श्रीरामायणम्.

११. यतः (= because) इति अव्ययम्। 

इ) अन्वया: अन्वयार्थाः च

  1. अग्निदाहात् अपि वाक्पारुष्यम् विशिष्टम् (भवति) = Hurt from rude speech remains more specific, than the scorching from fire.
  2. तस्य वाक्शल्येन पीडितः सः मूर्च्छितः अभूत् यतः = Hurt by his rude talk, he fainted (or fell unconscious), because, Hurt from rude speech is prone to be more pungent, than the scorching from fire.

ई) टीकाः टिप्पण्य: Comments and Notes –

  1. How truthful is the message ! We should be ever alert, that our speech will never hurt anybody.
  2. This brings to mind a सुभाषितम् – सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् प्रियं नानृतं ब्रूयात् एषो धर्मस्सनातनः
    1. ब्रूयात् – “ब्रू” (= to speak) इति धातुः  तस्य विध्यर्थे प्रथमपुरुषे एकवचनम्
    2. सत्यमप्रियम् = सत्यं अप्रियम् = truth which is not likeable
    3. नानृतम् = न अनृतम्

      1. न नृतम् इति अनृतम् (नञ्-तत्पुरुषः)
      2. नृतम् = truth
      3. अनृतम् = untruth, falsehood
    4. अन्वया: अन्वयार्थाः च – 
      1. सत्यं ब्रूयात् =(One) should speak the truth.
      2. प्रियं ब्रूयात् = (One) should speak, what is likeable.
        1. Statements (1) and (2), i.e. सत्यं ब्रूयात् and प्रियं ब्रूयात् together mean one should speak likeable truth.
      3. अप्रियम् सत्यं न ब्रूयात् = (One) should not speak (such) truth, which is not likeable.
      4. प्रियं (इति) अनृतम् ब्रूयात् = (One) should not speak untruth, (just because) it is likeable.
      5. एषः धर्मः सनातनः = This is the eternal code of righteous conduct. Or, this code of righteous conduct is eternally valid.
  3. The example sentence तस्य वाक्शल्येन पीडितः सः मूर्च्छितः अभूत् यतः…” does not seem to bring out the moral, especially that hurt from speech is longer-lasting.
    1. Also the third person pronoun ‘he’ is used both for the speaker तस्य वाक्शल्येन and for the one who is hurt पीडितः सः.
    2. Further the effect of वाक्शल्य causing one to faint is an immediate effect. What the सूत्रम् is bringing forth is longer-lasting effect. The example has totally missed this point.
    3. A better example that comes to mind is द्रौपद्याः वाक्शल्येन पीडितः दुर्योधनः सदैव पाण्डवानां विनाशाय प्रवृत्तः Hurt by the insult by द्रौपदी caused दुर्योधन to be continuously thinking of eliminating पाण्डवs.
      1. द्रौपदी was no warrior. But her speech pierced the mind of दुर्योधन, so sharp as an arrow and the hurt lasted life-long, that दुर्योधन would not agree to even so much land for पाण्डवs, as will stand on the point of a needle.
    4. An improper example in the textbook also becomes a good opportunity for us to think of a better example !
  4. An utterance once spoken cannot be taken back. That is why spoken word is like an arrow. Hence one should think twice before speaking out. One should think what one wants to say, whether one needs to really say it and even if yes, in what words it would be best to say it.
  5. In the सूत्रम् there is poetic charm in the comparison between अग्निदाह and वाक्शल्य. What maximum damage fire can do is to burn the thing down to ashes. But that is the end of it. What will remain, will be ashes, which should not be a cause for continuing worry. But वाक्शल्य has an effect lasting far too long, even life-long.

शुभमस्तु
-o-O-o-

प्रारंभ – लोकोक्तिषु पञ्चमी (५) लोकोक्तिः

प्रारंभ – लोकोक्तिषु पञ्चमी (५) लोकोक्तिः 

लोकोक्तिः – अतिभारः पुरुषमवसादयति (अ. 2 सू. 54)

In the textbook usage of this लोकोक्तिः is also explained by the example – शक्तिमतिक्रम्य कृतः परिश्रमः रोगं जनयति यतः …
अ) संधि-विच्छेदान्कृत्वा 

  1. पुरुषमवसादयति = पुरुषम् अवसादयति (व्यञ्जन-संधिः) 
  2. शक्तिमतिक्रम्य = शक्तिम् अतिक्रम्य (व्यञ्जन-संधिः)
अतिभारः पुरुषम् अवसादयति
शक्तिम् अतिक्रम्य कृतः परिश्रमः रोगं जनयति यतः ……

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च

१. अतिभारः –  “अतिभार(= excessive load) इति पुंल्लिङ्गिनाम तस्य प्रथमा विभक्तिः एकवचनं च ।
२. पुरुषम् –“पुरुष” (= person) इति पुंल्लिङ्गिनाम तस्य द्वितीया विभक्तिः एकवचनं च ।  

.वसादयति– “अव + सद्” (= to undermine, to tire) इति धातुः तस्य प्रयोजकस्य (= to make tired) (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् 
४. शक्तिम् – “शक्ति” (= strength) इति स्त्रीलिङ्गि नामतस्य द्वितीया विभक्तिः एकवचनम्
५. अतिक्रम्य “अति + क्रम्” (= to exceed) इति धातुः तस्मात् भूतकालवाचकं ल्यबन्तं अव्ययम् “अतिक्रम्य” (= by exceeding)    
६.
कृतः  “कृ” (= to do) इति 8 उ. धातुःतस्मात् कर्मणि-भूतकालवाचकं विशेषणं “कृत” (= done)  अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च । 
७.
परिश्रमः “परिश्रम” (= hard work) इति पुंल्लिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनम् 
८.
रोगं“रोग” (= disease) इति पुंल्लिङ्गि नाम तस्य द्वितीया विभक्तिः एकवचनम्
९.
जनयति “जन्” (= to be born) इति धातुः । तस्य प्रयोजकस्य (= to generate, to cause) (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् 
१०.
यतः (= because) इति अव्ययम्। 

इ) अन्वया: अन्वयार्थाः च

  1. अतिभारः पुरुषम् अवसादयति= Excessive load tires a person.
  2. शक्तिम् अतिक्रम्य कृतः परिश्रमः रोगं जनयति यतः = Work done beyond one’s strength causes disease, because (Excessive load tires a person).

ई) टीकाः टिप्पण्य: Comments and Notes –

  1. “Excessive load tires a person” is such a commonplace knowledge that one may wonder why चाणक्य should have thought of composing a सूत्र for it. But there is moral there both

    1. for one, who has to assign work and also
    2. for one who wishes to undertake an adventure or a task by one’s own volition.
  2. This brings to mind the श्लोक in श्रीमद्भगवद्गीता – ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः । (18-41)

    1. Often the import of this श्लोक is misunderstood as being casteist, primarily for the mention of ब्राह्मणक्षत्रियविशां शूद्राणां च.
    2. What is important to note however is that, what the श्लोक advocates is division of labor, or of work to be assigned or to be performed, as is clear from कर्माणि प्रविभक्तानि. 
    3. And the criteria for assigning work is स्वभावप्रभवैर्गुणैः, i.e. by consideration of skills, capabilities and aptitudes inherent in a person.
    4. What are mentioned by ब्राह्मणक्षत्रियविशां शूद्राणां च are names of वर्ण-s as per the concept of चातुर्वर्ण्य which is defined earlier in (4-13) as चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः . Here also the criteria are गुण and कर्म not the caste in which one is born, not even the family, in which one is born. Two brothers will not have equal capabilities of गुण and कर्म, not even twins. And वर्ण has the criteria only of
      गुण and कर्म.
  3. In the example sentence “शक्तिम् अतिक्रम्य कृतः परिश्रमः रोगं जनयति यतः ..” the word रोगं is not to be understood as disease, but only as the state of depletion of energy. Rather, even the word “disease” is dis-ease, i.e. lack of ease, so lack of comfortlevel is disease ! By such consideration, word रोगं is also okay.

शुभमस्तु
-o-O-o-

 

प्रारंभ – लोकोक्तिषु चतुर्थी (४) लोकोक्तिः

प्रारंभ – लोकोक्तिषु चतुर्थी (४) लोकोक्तिः 

लोकोक्तिः – अनुरागस्तु फलेन सूच्यते (अ. 3 सू. 43)
In the textbook, usage of this लोकोक्तिः is also explained by the example – तस्य कार्यं विधास्यामि न वेति मम प्रेमैव वदिष्यति यतः अनुरागस्तु फलेन सूच्यते 
अ) संधि-विच्छेदान्कृत्वा 

  1. अनुरागस्तु अनुरागः तु (विसर्ग-संधिः) 
  2. वेति = वा इति (गुण-स्वर-संधिः)
  3. प्रेमैव = प्रेम एव (वृद्धि-स्वर-संधिः)
अनुरागः तु फलेन सूच्यते (अ. 3 सू. 43)
तस्य कार्यं विधास्यामि न वा इति मम प्रेम एव वदिष्यति यतः ……

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च

१. अनुरागः –  “अनुराग(= affection) इति पुंल्लिङ्गिनाम तस्य प्रथमा विभक्तिः एकवचनं च ।
२. तु (= but, however) इति अव्ययम् । 

.फलेन – “फल” (= fruit, result) इति नपुंसकलिङ्गि नाम तस्य तृतीया विभक्तिः एकवचनं च ।
४. सूच्यते – “सूच्” (= to suggest, to indicate) इति 10 उ. धातुः तस्य कर्मणिप्रयोगे वर्तमानकाले (लटि) प्रथमपुरुषे एकवचनम्
५. तस्य“तत्” (= pronoun of third person, he, she, it, they) इति सर्वनाम प्रायः पुंल्लिङ्गितस्य षष्ठी विभक्तिः एकवचनं च ।    
६. कार्यम् 
“कृ” (= to do) इति 8 उ. धातुः      तस्मात् नपुंसकलिङ्गि नाम “कार्य” (= work)  तस्य द्वितीया विभक्तिः एकवचनं च ।   
७. विधास्यामि 
“वि + धा” (= to do, to perform) इति धातुः तस्य लृटि (भविष्यत्काले) उत्तमपुरुषे एकवचनम् 
८.
(= no, not) इति अव्ययम् 
९. वा
(= or) इति अव्ययम्
१०. इति
(= this, that) इति अव्ययम् 
११. मम 
“अस्मद्” (= pronoun of first person, I, we) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनं च तस्य षष्ठी विभक्तिः एकवचनं च । तस्य षष्ठी विभक्तिः एकवचनं च ।
१२. प्रेम 
“प्रेमन्” (= love) इति नपुंसकलिङ्गि नाम  ।  तस्य प्रथमा विभक्तिः एकवचनं च
१३. एव
(= only) इति अव्ययम्
१४. वदिष्यति
“वद्” (= to speak, to say) इति 1 प. धातुः तस्य लृटि (भविष्यत्काले) प्रथमपुरुषे एकवचनम् 
१५. यतः
 (= because) इति अव्ययम्

इ) अन्वया: अन्वयार्थाः च

  1. अनुरागः तु फलेन सूच्यते= Affection is indicated by result.
  2. तस्य कार्यं विधास्यामि न वा इति मम प्रेम एव वदिष्यति यतः = Whether I shall do his work or not (that) my affection only will tell, because ….
    1. Actually the syntax should be तस्य कार्यं विधास्यामि न वा इति एव वदिष्यति मम प्रेम, यतः…. = Whether I shall do his work or not, that only will tell my affection, because ….
      • In this syntax, in the clause “… that only will tell my affection”, the phrase “my affection” is the object in the sentence. Then विभक्तिः of प्रेम becomes द्वितीया.

ई) टीकाः टिप्पण्य: Comments and Notes –

  1. A simpler and more commonplace example would be “Home-made food is tasty, because ..” गृहे पचितं अन्नं स्वादिष्टं भवति, यतः, अनुरागः फलेन सूच्यते  
  2. Note, the verb पच् has both the meanings (1) to cook (2) to digest.

शुभमस्तु
-o-O-o-

प्रारंभ – लोकोक्तिषु तृतीया (३) लोकोक्तिः

प्रारंभ – लोकोक्तिषु तृतीया (३) लोकोक्तिः 

लोकोक्तिः – अर्थेषणा न व्यसनेषु गण्यते (अ. 1 सू. 72)


अ) संधि-विच्छेदान्कृत्वा 

  1. अर्थेषणा अर्थ + इषणा (समासान्तर्गत-गुण-स्वर-संधिः)
अर्थइषणा न व्यसनेषु गण्यते (अ. 1 सू. 72)

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च

१. अर्थेषणा इति सामासिकं स्त्रीलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च ।

  • १-अर्थस्य इषणा इति अर्थेषणा (षष्ठी-तत्पुरुषः)
  • १-अर्थस्य – “अर्थ” (= meaning, objective, wealth) इति पुंल्लिङ्गिनाम तस्य षष्ठी विभक्तिः एकवचनं च ।
  • १-इषणा “इष् (= to wish, to desire, to strive for) इति 6 प. धातुः तस्मात् स्त्रीलिङ्गि नाम “इषणा” (= desire, longing) तस्य प्रथमा विभक्तिः एकवचनं च ।
  • १-अर्थेषणा = desire (and striving for) wealth

२. (= no, not) इति अव्ययम् । 

.व्यसनेषु – “वि + अस्” इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “व्यसन” तस्य सप्तमी विभक्तिः बहुवचनं च ।

  • अस् = to be, to exist
  • वि + अस् =

    • वि = विशेषेण
    • वि + अस् = to exist especially, to characterize, to be habituated to, to be addicted to
  • व्यसन =

    1. addiction, usually used to connote bad addiction
    2. There is also another meaning of व्यसन, meaning calamity (because calamity also is a special or specific occurrence विशेषेण अस्)

      • स सुहृद् व्यसने यः स्यात् = A friend in need is a friend indeed

४. गण्यते – “गण्” (= to count, to consider, to take note of) इति 10 उ. धातुः तस्य कर्मणिप्रयोगे वर्तमानकाले (लटि) प्रथमपुरुषे एकवचनम्

इ) अन्वया: अन्वयार्थाः च

  1. अर्थेषणा न व्यसनेषु गण्यते = Striving for wealth is not considered as an addiction.

ई) टीकाः टिप्पण्य: Comments and Notes –

  1. A संन्यासी has to be free from three types of desires – वित्तेषणा (अर्थेषणा), पुत्रेषणा, लोकेषणा.
  2. चाणक्य is known for his book कौटिलीयं अर्थशास्त्रम्. He would not deride अर्थेषणा. But he would not advocate अर्थेषणा by any means – beg, buy, borrow, steal. His advocacy of अर्थेषणा here is to be understood only as striving for wealth only by fair means.

    1. His कौटिलीयं अर्थशास्त्रम् actually encompasses governance at its best. All prime ministers and powers that be should be made to study कौटिलीयं अर्थशास्त्रम्.
  3. In the textbook, usage of this लोकोक्ति is given as “अये मनुष्याः धनान्यर्जयत, यतः अर्थेषणा व्यसनेषु न गण्यते
    1. We already studied सुभाषितम् 8, यस्यास्ति वित्तं स नरः कुलीनः … सर्वे गुणाः काञ्चनमाश्रयन्ते, which has similar meaning. There the meaning sounds to be ironical, but on positive thinking it can be considered to be a message that striving for wealth is not considered as an addiction.

      1. People should earn, rather they must earn their livelihood and by fair means.
      2. But it should not be hankering for wealth. अतितृष्णा विनाशाय । ‘अति’ of anything is bad.
    2. The word धनान्यर्जयत (= धनानि अर्जयत) brings to mind a सुभाषितम् – धनैर्निष्कुलीना कुलीना भवन्ति धनैरापदं मानवा निस्सरन्ति धनेभ्यः परो बान्धवो नास्ति लोके धनान्यर्जयध्वं धनान्यर्जयध्वम्

शुभमस्तु
-o-O-o-

प्रारंभ – लोकोक्तिषु द्वितीया (२) लोकोक्तिः

प्रारंभ – लोकोक्तिषु द्वितीया (२) लोकोक्तिः 

लोकोक्तिः – अलब्धलाभो नालसस्य (चाणक्यसूत्राणि अ. 1 सू. 38)

Most of the लोकोक्ति-s in the प्रारंभ-textbook of भारतीय विद्या भवन are taken fromचाणक्यसूत्राणि. Since these are सूत्राणि by चाणक्य they are of course not the proverbs or idioms in common usage. So, they cannot be really called as लोकोक्ति-s.

अ) संधि-विच्छेदान्कृत्वा 

  1. अलब्धलाभो नालसस्य = अलब्धलाभः न अलसस्य

    1. अलब्धलाभः न = अलब्धलाभो न (विसर्ग-संधिः)
    2. (अलब्धलाभो) न + अलसस्य = अलब्धलाभो नालसस्य (“सवर्ण-दीर्घ” स्वर-संधिः)
अलब्धलाभः न अलसस्य

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च

१. अलब्धलाभः – “अलब्धलाभ” इति सामासिकं पुंल्लिङ्गिनाम तस्य प्रथमा विभक्तिः एकवचनं च ।

  • १-१ न लब्धम् इति अलब्धम् (नञ्-तत्पुरुषः)
  • १-अलब्धस्य लाभः इति अलब्धलाभः (षष्ठी-तत्पुरुषः)
  • १-अलब्धस्य “अलब्ध”इति सामासिकं विशेषणम् अत्र  नपुंसकलिङ्गि तस्य षष्ठी विभक्तिः एकवचनं च ।

    • लब्धम् – “लभ् (= to get, to acquire) इति 1 आ. धातुः । तस्मात् भूतकालवाचकं विशेषणम् “लब्ध” (= obtained) । अत्र  नपुंसकलिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च । 
  • १-लाभः = “लभ् (= to get, to acquire) इति 1 आ. धातुः । तस्मात् पुंल्लिङ्गिनाम “लाभ” (= benefit, gain) । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • १-अलब्धलाभः = Gain of what is not obtained

२. (= no, not) इति अव्ययम् । 

.अलसस्य – “अलस” (= lazy) इति विशेषणम् । अत्र पुंल्लिङ्गितस्य षष्ठी विभक्तिः एकवचनं च । 

इ) अन्वया: अन्वयार्थाः च

  1. अलसस्य अलब्धलाभः न (भवति) = Lazy person gets nothing.

ई) टीकाः टिप्पण्य: Comments and Notes –

  1. There are eight अध्याय-s of चाणक्यसूत्राणि, which can be downloaded अध्याय by अध्याय from http://www.khapre.org/portal/url/sa/sahitya/pustak/nitidarpan/z111004122817%28%E0%A4%9A%E0%A4%BE%E0%A4%A3%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF.%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83%29.aspx This link is for प्रथमोऽध्यायः.
  2. चाणक्य must have put different सूत्राणि in different अध्याय-s with some logic. But every सूत्रम् certainly has stand alone logic of its own.
  3. There is an interesting श्लोक, defining how a सूत्रम् should be. अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्। अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥
    अल्पाक्षरम् – concise, असन्दिग्धम् – clear, unambiguous, सारवद् – meaningful, विश्वतोमुखम् – universal, अस्तोभम् – not halting, smooth flow, अनवद्यम् – without any mistakes.
  4. Moral of this सूत्रम् is well-advised in a famous दोहा by संत कबीर – जिन खोजा तिन पाइंआ गहरे पानी पैठ मैं बपुरा डूबन डरा, रहा किनारे बैठ ।। The सूत्रम् contains a great advice, not only for practical wisdom but also philosophical. 

शुभमस्तु
-o-O-o-

प्रारंभ – लोकोक्तिषु प्रथमा (१) लोकोक्तिः (सुभाषितम् – १५)

प्रारंभ – लोकोक्तिषु प्रथमा (१) लोकोक्तिः  (सुभाषितम् – १५)

लोकोक्तिः – अर्धो घटो घोषमुपैति नूनम्।
This लोकोक्ति is actually a line in one सुभाषितम्. That is why I am denoting it also as सुभाषितम् – १५. The complete सुभाषितम् is –

संपूर्णकुम्भो न करोति शब्दम्
अर्धो घटो घोषमुपैति नूनम्

विद्वान् कुलीनो न करोति गर्वम्

गुणैर्विहीना बहु जल्पयन्ति


अ) संधि-विच्छेदान्कृत्वा 

  1. First of all संधि-विच्छेद of the word लोकोक्तिः itself –

    1. लोक-उक्तिः = लोकोक्तिः (समासान्तर्गत-स्वर-संधिः)
  2. संपूर्णकुम्भो न संपूर्णकुम्भः न (विसर्ग-संधिः)
  3. अर्धो घटो घोषमुपैति = अर्धः घटः घोषम् उपैति
    1. अर्धः घटः = अर्धो घटः (विसर्ग-संधिः)
    2. (अर्धो) घटः घोषम् = (अर्धो) घटो घोषम् (विसर्ग-संधिः)
    3. (अर्धो घटो) घोषम् उपैति = (अर्धो घटो) घोषमुपैति (व्यञ्जन-संधिः)
  4. कुलीनो न = कुलीनः न (विसर्ग-संधिः)
  5. गुणैर्विहीना बहु गुणैः विहीनाः बहु 
    1. गुणैः विहीनाः = गुणैर्विहीना (विसर्ग-संधिः)
    2. गुणैर्विहीनाः बहु = गुणैर्विहीना बहु (विसर्ग-संधिः)
संपूर्णकुम्भः न करोति शब्दम्
अर्धः घटः घोषम् उपैति नूनम्
विद्वान् कुली
नः न करोति गर्वम्
गुणैः विहीनाः बहु जल्पयन्ति

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च

१. लोकोक्तयः – “लोकोक्ति” इति सामासिकं स्त्रीलिङ्गिनाम तस्य प्रथमा विभक्तिः बहुवचनं च ।

  • १-१ लोकानां उक्तिः इति लोकोक्तिः (षष्ठी-तत्पुरुषः)
  • १-लोकानाम् – “लोक” इति पुंल्लिङ्गिनाम तस्य षष्ठी विभक्तिः बहुवचनं च ।
  • १-३ उक्तिः – “वच्” (= to speak) इति 2 प. धातुः । तस्मात् स्त्रीलिङ्गिनाम “उक्ति” (= saying) तस्य प्रथमा विभक्तिः एकवचनं च ।
  • १-लोकोक्तिः = popular saying, proverb

२. संपूर्णकुम्भः संपूर्णकुम्भ” इति सामासिकं पुंल्लिङ्गिनाम अत्र तस्य प्रथमा विभक्तिः एकवचनं च ।

  • -१ संपूर्णः कुम्भः इति संपूर्णकुम्भः (कर्मधारयः)
  • -२ संपूर्णः – “संपूर्ण” (= full, completely filled) इति विशेषणम् । अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च ।
  • -३ कुम्भः – “कुम्भ” (= pitcher) इतिपुंल्लिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च । 
  • -४ संपूर्णकुम्भः = completely filled pitcher
.  (= no, not) इति अव्ययम् । 
करोति – “कृ” (= to do) इति 8 उ. धातुः । अत्र परस्मैपदी तस्य वर्तमानकाले (लटि) प्रथमपुरुषे एकवचनम्
. शब्दम् – “शब्द” (= sound, noise) इतिपुंल्लिङ्गि नाम तस्य द्वितीया विभक्तिः एकवचनं च ।
. अर्धः “अर्ध” (= half) इति विशेषणम् तस्य प्रथमा विभक्तिः एकवचनं च । 
. घटः – “घट” (= pitcher) इतिपुंल्लिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च । 
. घोषम् – “घोष” (= big sound) इतिपुंल्लिङ्गि नाम तस्य द्वितीया विभक्तिः एकवचनं च । 
. उपैति – “उप + इ” (= to go near, to generate) इति 2 प. धातुः । तस्य वर्तमानकाले (लटि) प्रथमपुरुषे एकवचनम् । 
१०. नूनम् (= truly) इति अव्ययम् 
११. विद्वान् – “विद्” (= to know) इति धातुः । तस्मात् विद्वत् (= knowing, knowledgeable) इति विशेषणम् अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च ।
. कुलीनः – “कुलीन” (= belonging to a respected family, one of cultured behaviour) इति विशेषणम् अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च ।
. गर्वम् – “गर्व” (= pride, ego) इतिपुंल्लिङ्गि नाम तस्य द्वितीया विभक्तिः एकवचनं च ।
. गुणैः – “गुण” (= merit) इतिपुंल्लिङ्गि नाम तस्य तृतीया विभक्तिः बहुवचनं च 
. विहीनाः –  इति विशेषणम् अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।
. बहु (= much, too much) इति विशेषणं अत्र अव्ययमपि । 
१७. जल्पयन्ति – “जल्प्” (= to prattle) इति १ प. धातुः । The form जल्पयन्ति is as if the धातु is १० प. To such extent, it is a faulty word-form । तस्य वर्तमानकाले (लटि) प्रथमपुरुषे बहुवचनम् 

इ) अन्वया: अन्वयार्थाः च

  1. संपूर्णकुम्भः शब्दम् करोति = A completely filled pitcher would not make noise.
  2. नूनम् अर्धः घटः घोषम् उपैति = .Truly, (however) a half-filled pitcher causes loud noise.
  3. विद्वान् कुलीनः न करोति गर्वम् = A learned person, with cultured orientation in his family would not show ego
  4. गुणैः विहीनाः बहु जल्पयन्ति = Those devoid of merit prattle too much.

ई) वृत्तम् Meter – The verse is already outlined in four quarters.

संपूर्णकुम्भो न करोति शब्दम् (वर्णाः ११)
(२-२-१)-(२
२१) (१-२-१)-२ (२) इति मात्राः
त त ज ग ग इति गणाः 

अर्धो घटो घोषमुपैति नूनम्
(वर्णाः ११)
 (२-२ १)-(२ २-१) (१-२-१) २-२ इति मात्राः
त ज ग ग इति गणाः 
विद्वान्कुलीनो न करोति गर्वम्
(वर्णाः ११)
(२-२-१) (२-२-१)-(१-२ १) २-२
इति मात्राः
त त ज ग ग इति गणाः 

गुणैर्विहीना बहु जल्पयन्ति
(वर्णाः ११)
(१-२ १) (२-२ १)-(१-२-१)-२ (२) इति मात्राः
त त ज ग ग इति गणाः 

The meter in first three lines is इन्द्रवज्रा । अस्य लक्षणपदम् – स्यादिन्द्रवज्रा यदि तौ जगौ गः ।
In the fourth line the meter is उपेन्द्रवज्रा । अस्य लक्षणपदम् – उपेन्द्रवज्रा जतजास्ततो गः ।
When there is a combination of different meters in one verse, the meter of the verse is called as उपजाति-वृत्तम् । Combination especially of  इन्द्रवज्रा and उपेन्द्रवज्रा seems to be quite common, because both these meters being of 11 syllables, combine very smoothly, without affecting the rhythm.

उ) टीकाः टिप्पण्य: Comments and Notes-

  1. Two different words are used for pitcher – कुम्भ and घट.
    1. In Apte’s dictionary, कुम्भ is explained as pitcher. घट is explained as large pitcher.
    2. I think the meanings are the other way round. Ladies would carry घट for fetching water from the river, not a कुम्भ. For storing the water in house, they would have a कुम्भ wherein water would be filled by many घट-s
    3. Considering कुम्भ to be larger enhances the contrast. In spite of being larger, when completely filled, it would not make noise. In contrast घट, even if smaller, but when half-filled, makes loud noise.
    4. In the south they use घट as a percussion instrument, not a कुम्भ. Obviously घट is more portable.
    5. There is कुम्भपर्व not घटपर्व at four holy places – हरिद्वार, प्रयागराज, उज्जैन और नासिक. इनमें से प्रत्येक स्थान पर प्रति बारहवें वर्ष इस पर्व का आयोजन होता है।
  2. The two words शब्द and घोष both again denote noise. But घोष is certainly very loud.

    1. Again there is contrast. कुम्भ in spite of being large does not make even शब्द
    2. घट in spite of being small makes घोष.
  3. Poets and writers employ two types of ornamentation – शब्दालङ्कार and अर्थालङ्कार.
    1. Conformance to a meter is one type of शब्दालङ्कार. There are many other types, e.g. यमक, श्लेष, अनुप्रास, etc.
    2. Contrast i.e. व्यत्यास is a type of अर्थालङ्कार. There are many other types, e.g. उपमा, उत्प्रेक्षा, अन्योक्ति, व्याजोक्ति, etc.
शुभमस्तु
-o-O-o-

प्रारंभ – सुभाषितम् – १४

प्रारंभ – सुभाषितम् – १४
 
अर्थागमो नित्यमरोगिता च ।
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या ।
षड्जीवलोकस्य सुखानि राजन् ।।
अ) संधि-विच्छेदान्कृत्वा 

  1. अर्थागमो नित्यमरोगिता अर्थ-आगमः नित्यम् अरोगिता

    1. अर्थ-आगमः = अर्थागमः (समासान्तर्गत-स्वर-संधिः)
    2. अर्थागमः नित्यम् = अर्थागमो नित्यम् (विसर्ग-संधिः)
    3. अर्थागमो नित्यम् + अरोगिता = अर्थागमो नित्यमरोगिता (व्यञ्जन-संधिः)
  2. वश्यश्च  = वश्यः + च (विसर्ग-संधिः)
  3. पुत्रोऽर्थकरी = पुत्रः + अर्थकरी (विसर्ग-संधिः)
  4. षड्जीवलोकस्य = षट् + जीवलोकस्य (व्यञ्जन-संधिः)
अर्थ-आगमः नित्यम् अरोगिता च ।
प्रिया च भार्या प्रियवादिनी च ।
वश्यः च पुत्रः अर्थकरी च विद्या ।
ट् जीवलोकस्य सुखानि राजन् ।।

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च

१. अर्थागमः अर्थागम” इति सामासिकं नाम अत्र पुंल्लिङ्गितस्य प्रथमा विभक्तिः एकवचनं च ।

  • १-१ अर्थस्य आगमः इति अर्थागमः (षष्ठी-तत्पुरुषः)
  • १-२ अर्थस्य – “अर्थ” (= money) इति पुंल्लिङ्गि नाम तस्य षष्ठी विभक्तिः एकवचनं च ।
  • १-३ आगमः – “आ + गम्” (= to come) इति धातुः तस्मात् पुंल्लिङ्गि नाम “आगम” (= income) तस्य प्रथमा विभक्तिः एकवचनं च । 
  • १-४ अर्थागमः = income of money,
२. नित्यम् (=always ) इति अव्ययम्  । 
३. अरोगिता – इति सामासिकं स्त्रीलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१ न रोगिता इति अरोगिता (नञ्-तत्पुरुषः)  
  • ३-२ रोगिता (= being ill) इति स्त्रीलिङ्गि नाम तस्य तृतीया विभक्तिः एकवचनं च ।
  • ३-३ अरोगिता = no illness, wellness

४. (= and) इति अव्ययम्

५. “प्री” इति धातुः तस्मात् विशेषणं “प्रिय” (= loving, loveable) अत्र स्त्रीलिङ्गि  तस्य प्रथमा विभक्तिः एकवचनम्

  • ५-१ “प्री” इति धातुः [((9 उ. प्रीणाति, प्रीणीते, प्रीत) {प्रीञ् तर्पने कान्तौ च)} (प्री = to satisfy, to please, to adore, to love, to be loved)]
  • ५-२ Also “प्री” इति धातुः [(4 आ. प्रीयते) (प्रीङ् प्रीतौ) (प्री = to be loved*)] – *mostly used in passive voice, hence “to be loved”.
  • ५-३ Note, meaning of प्रिया is both, loving and loveable.
६. भार्या (= wife) इति स्त्रीलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनम्
७. प्रियवादिनी – “प्रियवादिन्” इति सामासिकं विशेषणम् । अत्र स्त्रीलिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ७-१ वदति इति वादिन् प्रियं वदति इति प्रियवादिन् (उपपद-तत्पुरुषः) ।
  • ७-२ प्रियवादिनी = speaking pleasantly
८. वश्यः – “वश्” [(2 प. धातुः वष्टि, उशित) (वश कान्तौ) (वश् = to wish, to desire, to long for)] तस्मात् विशेषणं “वश्य” (= desirable) । अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च
९.
पुत्रः – “पुत्र” (= son) इति पुंल्लिङ्गि नाम  तस्य प्रथमा विभक्तिः एकवचनं च
१०. अर्थकरी –  अर्थकरिन् इति विशेषणम् । अत्र स्त्रीलिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च ।

  • १०-१ अर्थं करोति इति अर्थकरिन् 
  • १०-२ अर्थम् – अर्-थ् इति धातुः । तस्मात् पुंल्लिङ्गि नाम “अर्थ” (= wealth, income, purpose, meaning) तस्य द्वितीया विभक्तिः एकवचनं च
  • १०-अर्थकरी = fulfilling

११. विद्या – “विद्” इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “विद्या” (= knowledge, learning) तस्य प्रथमा विभक्तिः एकवचनं च ।
१२. षट् (= six) इति संख्यावाचकं विशेषणम् । सर्वेषु लिङ्गेषु समानरूपाणि । तस्य प्रथमा विभक्तिः, सदैव बहुवचने
१३. जीवलोकस्य – “जीवलोक” इति सामासिकं पुंल्लिङ्गि नाम
तस्य षष्ठी विभक्तिः एकवचनं च ।

  • १३-१ जीवानां लोकः इति जीवलोकः – षष्ठी-तत्पुरुषः
  • १३-२ जीवानाम् – “जीव्” इति धातुः । तस्मात् पुंल्लिङ्गि नाम “जीव” (= living being) तस्य षष्ठी विभक्तिः बहुवचनं च ।
  • १३-३ लोकः – “लोक्इति धातुः । तस्मात् पुंल्लिङ्गि नाम “लोक” (= world) तस्य प्रथमा विभक्तिः एकवचनं च ।
  • १३-४ जीवलोकः = living world

१४. सुखानि – “सुख” (= pleasure, happiness) इति नपुंसकलिङ्गि नाम तस्य प्रथमा विभक्तिः बहुवचनं च ।
१५. राजन्
(= king) इति पुंल्लिङ्गि नाम तस्य संबोधन-प्रथमा विभक्तिः एकवचनं च ।

  • १५-१ “राज्” इति धातुः । तस्मात् पुंल्लिङ्गि नाम “राज्” तथा “राजन्” – Note both “राज्” and “राजन्” are nouns with same meaning  ‘king’. But their रूपाणि are different, because their consonant-endings are different

    • one is ज्-ending (राट्, राड् राजौ राजः) and
    • other is न्-ending (राजा राजानौ राजानः)
    • Note, राजः is बहुवचन !

इ) अन्वया: अन्वयार्थाः च

  1. राजन् ! (1) अर्थागमः (2) नित्यम् अरोगिता(3) प्रिया च भार्या (4) प्रियवादिनी च (5) वश्यः च पुत्रः (6) अर्थकरी च विद्या = O king ! (regular, satisfactory) income, being always healthy, loving wife, sweet-speaking (friend), desirable friend and meaningful learning,
  2. (एतानि) षट् जीवलोकस्य सुखानि (भवन्ति) = These six are the pleasures of this living world.

ई) वृत्तम् Meter – The verse is already outline in four quarters.

अर्थागमो नित्यमरोगिता च । (वर्णाः ११)
(२-२-१)-(२ २-१)-(१-२-१)-२ (२) इति मात्राः

त त ज ग ग इति गणाः 

प्रिया च भार्या प्रियवादिनी च । (वर्णाः ११)
(१-२ १) (२-२ १)-(१-२-१)-२ (२)
इति मात्राः
त ज ग ग इति गणाः 
वश्यश्च पुत्रोऽर्थकरी च विद्या । (वर्णाः ११)
(२-२-१) (२-२-१)-(१-२ १) २-२
इति मात्राः
त त ज ग ग इति गणाः 

षड्जीवलोकस्य सुखानि राजन् ।।(वर्णाः ११)
(२-२-१)-(२-२-१) (१-२-१) २-२
इति मात्राः
त त ज ग ग इति गणाः 

The meter in first, third and fourth lines is इन्द्रवज्रा । अस्य लक्षणपदम् – स्यादिन्द्रवज्रा यदि तौ जगौ गः ।
In the second line the meter is उपेन्द्रवज्रा । अस्य लक्षणपदम् – उपेन्द्रवज्रा जतजास्ततो गः ।
When there is a combination of different meters in one verse, the meter of the verse is called as उपजाति-वृत्तम् । Combination especially of  इन्द्रवज्रा and उपेन्द्रवज्रा seems to be quite common, because both these meters being of 11 syllables, combine very smoothly, without affecting the rhythm.

उ) टीकाः टिप्पण्य: Comments and Notes-

  1. Having said अर्थागमः, purpose from अर्थकरी विद्या need not again be only to earn income. To have respect in the society can also be a purpose, which अर्थकरी विद्या can and should fulfill. That is how meaning of the word अर्थ can and should be understood in a broad sense.
  2. The word नित्यम् can be connected with both अर्थागमः and अरोगिता. Both are always needed, right ?
  3. The count of six pleasures is distributed, two in each quarter, in first three quarters. That makes प्रिया च भार्या and प्रियवादिनी च to be counted separately. Although both could be the same person, meaning should be loving/loveable and also sweet-speaking.
  4. By the way, the address “O king !” is actually address to धृतराष्ट्र. This श्लोक is No 82 from विदुरनीतिशतकम्, detailed in 33rd अध्याय in प्रजागरपर्व which is an उपपर्व of उद्योगपर्व in श्रीमन्महाभारतम्,

    1. which has main 18 पर्व-s, with many उपपर्व-s under each main पर्व. And there are many अध्याय-s under each उपपर्व. Each main पर्व has a name, each उपपर्व has a name, each अध्याय also has a name.
    2. For example, Geeta is श्रीमद्भगवद्गीतापर्व, an उपपर्व of भीष्मपर्व. The 18 अध्याय-s of Geeta are अध्याय-s 25 to 42 of भीष्मपर्व
    3. It is all so systematized and structured. That is what Sanskrit is.
    4. That is what व्यासमुनि did even for वेद-s. That is why he is known as वेदव्यास. What Vedas we have, are as structured by व्यास.
शुभमस्तु
-o-O-o-

प्रारंभ – सुभाषितम् – १३

प्रारंभ – सुभाषितम् – १३
 
पिपीलिकार्जितं धान्यं
मक्षिकासञ्चितं मधु ।
लुब्धेन सञ्चितं द्रव्यं

समूलं हि विनश्यति ।।
अ) संधि-विच्छेदान्कृत्वा 

  1. पिपीलिकार्जितंपिपीलिका-अर्जितं(समासान्तर्गत-स्वर-संधिः) 
पिपीलिका-अर्जितं धान्यं
मक्षिकासञ्चितं मधु ।
लुब्धेन सञ्चितं द्रव्यं

समूलं हि विनश्यति ।।

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च

१. पिपीलिकार्जितम् पिपीलिकार्जित” इति सामासिकं विशेषणम् अत्र नपुंसकलिङ्गितस्य प्रथमा विभक्तिः एकवचनं च ।

  • १-१ पिपीलिकया अर्जितं इति पिपीलिकार्जितम् (तृतीया-तत्पुरुषः)
  • १-२ पिपीलिकया – “पिपीलिका” (= ant) इति स्त्रीलिङ्गि नाम तस्य तृतीया विभक्तिः एकवचनं च ।
  • १-३ अर्जितम् – “अर्-ज्इति धातुः तस्मात् भूतकालवाचकं विशेषणं “अर्जित” (= obtained) अत्र नपुंसकलिङ्गितस्य प्रथमा विभक्तिः एकवचनं च । 
    • १-३“अर्-ज्इति धातुः [(1 प. अर्जति), (अर्ज् अर्जने) (अर्-ज् = to gain, to earn, to obtain)]
    • १-३-२ “अर्-ज्इति धातुः [(10 प. अर्जयति), {अर्ज प्रतियत्ने (संपादने च)},(अर्-ज् = to gain, to earn)]
  • १-४ पिपीलिकार्जितम् = gained by an ant
२. धान्यम् – ”धान्य” (= grains) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
३. मक्षिकासञ्चितम् – “मक्षिकासञ्चित” इति सामासिकं विशेषणम् अत्र नपुंसकलिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१ मक्षिकया सञ्चितम् इति मक्षिकासञ्चितम् (तृतीया-तत्पुरुषः)
  • ३-२ मक्षिकया – “मक्षिका” (= bee, honeybee) इति स्त्रीलिङ्गि नाम तस्य तृतीया विभक्तिः एकवचनं च ।
  • ३-३ सञ्चितम् – “संच्” इति [10 उ. धातुः (संचयति-ते, सञ्चित) तस्मात् भूतकालवाचकं विशेषणं “सञ्चित” (= stored) अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम्
  • ३-४ मक्षिकासञ्चितम् = collected by honeybee

४. मधु (= honey) इति नपुंसकलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च ।

५. लुब्धेन “लुभ्” इति धातुः तस्मात् भूतकालवाचकं विशेषणं “लुब्ध” (= ) अत्र पुंल्लिङ्गि  तस्य तृतीया विभक्तिः एकवचनम्

  • ५-१ “लुभ्” इति धातुः [(4 प. लुभ्यति, लुब्ध) {लुभ गार्द्ध्ये (गार्ध्न्ये)} (लुभ् = to cause greediness)]
  • ५-२ In पाणिनीय धातुपाठ, this verb is also detailed as “लुभ्” इति धातुः [(6 प. लुब्ध) (लुभ विमोहने) (लुभ् = to entice)]
६. द्रव्यम् – “द्रु” इति धातुः तस्मात् विध्यर्थवाचकं विशेषणम् प्रायः नपुंसकलिङ्गि नाम अपि “द्रव्य” (= what should flow, money) । तस्य प्रथमा विभक्तिः एकवचनम्

  • ६-१ “द्रु” इति धातुः [(1 प. द्रवति, द्रुत) (द्रु गतौ) (द्रु = to flow, to become fluid, to dissolve)]
  • ६-२ In Apte’s dictionary this is also detailed as “द्रु” इति धातुः [(5 प. द्रुणोति) (द्रु = to hurt, to injure)]
७. समूलम् – “समूल” इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ७-१ मूलेन सह इति समूलम् (उपपद-तत्पुरुषः)
  • ७-२ मूलेन – “मूल” (root) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च
  • ७-३ सह (= with, along with) इति अव्ययम्
  • ७-४ समूलम् = along with the root, completely.
८. हि (= because, also, only) इतिअव्ययम् ।
९. विनश्यति – “वि + नश्[
नश् इति 4 प. (नश्यति, नष्ट) धातुः (णश् अदर्शने) (नश् = to become lost, to go out of sight)] । अत्र परस्मैपदी । तस्य वर्तमानकाले (लटि) प्रथमपुरुषे एकवचनम्

  • With वि, meaning of वि + नश् is to perish, to die.

इ) अन्वया: अन्वयार्थाः च

  1. पिपीलिकार्जितं धान्यं (समूलं हि विनश्यति)= grain obtained by an ant becomes lost completely.
  2. मक्षिकासन्चितं मधु (समूलं हि विनश्यति) = Honey collected by honeybee gets destroyed completely.
  3. लुब्धेन संचितं द्रव्यं समूलं हि विनश्यति = Wealth collected by a greedy person also gets destroyed completely.

ई) वृत्तम् Meter – The verse is already outline in four quarters.

पिपीलिकार्जितं धान्यं (वर्णाः ८)
मक्षिकासन्चितं मधु । (वर्णाः ८)
लुब्धेन संचितं द्रव्यं (वर्णाः ८)
समूलं हि विनश्यति ।। (वर्णाः ८) 

T
he meter is usual
अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

उ) टीकाः टिप्पण्य: Comments and Notes-

  1. It is a matter of curiosity why ants store grains. How much do they consume per day ? They store possibly because  such is their intuition. What happens of what they store ? Does it get destroyed as the poet says ? May be, yes.
  2. Honey collected by honeybees is certainly removed in one go by putting flame to the honeycomb. 
  3. Amassing wealth just out of greed is meaningless. Actually the verb द्रु and the word द्रव्य, derived from it make an interesting study. 
    • In accountancy, cash on hand is called as ‘liquid asset’, what is exactly connoted by द्रव्य !
    • Businesses look for ‘turnover’. Business grows by turning over and over again. It must flow. Accumulation will not make wealth grow.
  4. The verb लुभ् is also interesting in this context, especially by its second meaning लुभ विमोहने. Basically मोह means not knowing what to do. That was precisely the problem of अर्जुन. He did not know what to do. Likewise, money in the hands of a लुब्ध or विमोहित i.e. in the hands of one, who does not know what to do with it, is good for nobody, not even for the one, who is having it, because he does not know what to do with it.
  5. Even the verb वि + नश् is interesting, especially with one meaning of नश् being णश् अदर्शने. See, अदर्शने (= not being seen). So, विनश्यति = goes out of sight ! Money accumulated by a लुब्ध is kept out of sight, goes out of sight, not useful for anybody !
  6. Studying every word exploring if there is any root verb and then exploring the root verb both from the dictionary and from पाणिनीय धातुपाठ makes the study so much interesting !

शुभमस्तु
-o-O-o-

प्रारंभ – सुभाषितम् – १२

प्रारंभ – सुभाषितम् – १२
 
लक्ष्मीर्वसति जिह्वाग्रे ।
जिह्वाग्रे मित्रबान्धवाः ।
जिह्वाग्रे बन्धनं प्राप्तम् ।
जिह्वाग्रे मरणं ध्रुवम् ।।
अ) संधि-विच्छेदान्कृत्वा 

  1. लक्ष्मीर्वसति लक्ष्मीः वसति (विसर्ग-संधिः)
  2. जिह्वाग्रे = जिह्वा-अग्रे  (समासान्तर्गत-स्वर-संधिः)
लक्ष्मीः वसति जिह्वाग्रे ।
जिह्वाग्रे मित्रबान्धवाः ।
जिह्वाग्रे बन्धनं प्राप्तम् ।
जिह्वाग्रे मरणं ध्रुवम् ।।

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च

१. लक्ष्मीः “लक्ष्मी” (= Goddess of wealth, wealth) इति स्त्रीलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च ।

२. वसति – ”वस्” इति धातुः । तस्य वर्तमानकाले (लटि) प्रथमपुरुषे एकवचनम् 
  • २-१ धातुः वस् has many different declensions. Here it is (1 प. वसति  वस निवासे (वस् = to stay)
३. जिह्वाग्रे – “जिह्वाग्र” इति सामासिकं नपुंसकलिङ्गि नाम तस्य सप्तमी विभक्तिः एकवचनं च ।

  • ३-१ जिह्वायाः अग्रम् इति जिह्वाग्रम् (षष्ठी-तत्पुरुषः)
  • ३-२ जिह्वायाः – “जिह्वा” (= tongue) इति स्त्रीलिङ्गि नाम तस्य षष्ठी विभक्तिः एकवचनं च ।
  • ३-३ अग्रम् – “अग्र” (= tip, frontage) इति नपुंसकलिङ्गि नाम 
  • ३-४ जिह्वाग्रे = at the tip of the tongue

४. मित्रबान्धवाः – “मित्रबान्धव” इति सामासिकं पुंल्लिङ्गि नाम तस्य प्रथमा विभक्तिः बहुवचनं च ।

  • ४-१ मित्रं च बान्धवाः च इति मित्रबान्धवाः (इतरेतर-द्वंद्वः)
  • ४-२ मित्रम् – “मित्र” इति नपुंसकलिङ्गि नाम  Note, “मित्र” is a नपुंसकलिङ्गि नाम !
  • ४-३ बान्धवाः – “बान्धव” (= brother, relative) इति पुंल्लिङ्गि नाम तस्य प्रथमा विभक्तिः बहुवचनं च ।
    • ४-३-१ बान्धव is derived from बन्ध् (9 प. बध्नाति, बन्ध बन्धने”, बन्ध् = to bind)
५. बन्धनम्  बन्ध् (9 प. बध्नाति, बन्ध बन्धने, बन्ध् = to bind) इति तस्मात् नपुंसकलिङ्गि नाम “बन्धन” (= binding, bondage) तस्य प्रथमा विभक्तिः एकवचनम्
६. प्राप्तम् – “प्र + आप्” (आप्नोति, आप्नुते, आप् = to gain, to obtain) इति धातुः तस्मात् भूतकालवाचकं विशेषणम् “प्राप्त” (= obtained) । अत्र नपुंसकलिङ्गि तस्य प्रथमा विभक्तिः एकवचनम्
७. मरणम् – “मृ” (४ आ., म्रियते, (= to die) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “मरण” (= death) तस्य प्रथमा विभक्तिः एकवचनं च ।
८. ध्रुवम् – “ध्रुव” (= unflinching, certain) इतिविशेषणम् । अत्र नपुंसकलिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च ।

इ) अन्वया: अन्वयार्थाः च

  1. जिह्वाग्रे लक्ष्मीः वसति = Wealth stays (depending upon what is) at the tip of the tongue.
  2. जिह्वाग्रे मित्रबान्धवाः (भवन्ति) = Friends and relations happen (depending upon what is) on the tip of the tongue.
  3. जिह्वाग्रे बन्धनं प्राप्तम् = Bondage happened (was obtained) (depending upon what was) at the tip of the tongue.
  4. जिह्वाग्रे मरणं ध्रुवम् (भवति) = Death is certain (depending upon what is) at the tip of the tongue.

ई) वृत्तम् Meter – The verse is already outline in four quarters.

लक्ष्मीर्वसति जिह्वाग्रे । (वर्णाः ८)
जिह्वाग्रे मित्रबान्धवाः । (वर्णाः ८)
जिह्वाग्रे बन्धनं प्राप्तम् । (वर्णाः ८)
जिह्वाग्रे मरणं ध्रुवम् ।। (वर्णाः ८)


T
he meter is usual
अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

उ) टीकाः टिप्पण्य: Comments and Notes-

  1. To explain the meaning better, I have added in every अन्वयार्थ “(depending upon what is/was)” 
  2. Statements in this verse need examples/explanation to understand their veracity. For example,

    1. to support the statement जिह्वाग्रे लक्ष्मीः वसति there is a proverb in Marathi, which says, “when spoken about brass will also sell. But if not spoken about, even gold will not sell.” That should aptly explain जिह्वाग्रे लक्ष्मीः वसति
    2. You can befriend people and have empathy of relatives, depending upon what is on your tongue.
    3. The third statement is in past tense and it seems refers to the story in बाणभट्ट’s कादंबरी. There in the second section वैशंपायन is reborn as a parrot, but has the faculty of human speech. This faculty, unusual for a parrot, makes the hunter to capture him and present him to the princess for a reward. This validates the statement जिह्वाग्रे बन्धनं प्राप्तम्.
    4. For all his patriotic song such as सर्फरोशीकी तमन्ना अब हमारे दिलमें है, देखना है जोश कितना बाजु ए कातिलमें है, life of freedom-fighter Sardar Bhagat Singh ended at the gallows – जिह्वाग्रे मरणं ध्रुवम्
  3. All across the verse जिह्वाग्रे stands for one’s speech. This brings to mind another सुभाषितम् which tells how one’s speech should be –
    • सत्यं ब्रूयात् प्रियं ब्रूयात् । न ब्रूयात् सत्यमप्रियम् । प्रियं नानृतं ब्रूयात् । एष धर्मः सनातनः ।।
    • सत्यं ब्रूयात् (= One should speak the truth), प्रियं ब्रूयात् (= one should speak, what is likeable). न ब्रूयात् सत्यमप्रियम् (= One should not speak (that) truth, which is not likeable). प्रियं नानृतं ब्रूयात् (= One should (also)not speak untruth, (just because) it may be likeable). एष धर्मः सनातनः (= This is the eternally valid righteous conduct).
  4. Also in श्रीमद्भगवद्गीता proper use of speech is mentioned as वाङ्ग्मयं तपः What use of speech would become वाङ्ग्मयं तपः is detailed in 17-15 as below –

    • अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्ग्मयं तप उच्यते ।।
    • अनुद्वेगकरं वाक्यं = speech, which will not cause contempt सत्यं = truthful प्रियहितं = like-able and benevolent स्वाध्यायाभ्यसनं = speech, which is employed in self-learning and in studies, चैव वाङ्ग्मयं = only such speech तप उच्यते (= तपः उच्यते (विसर्ग-संधिः)) is regarded as a penance, i.e. a regulated conduct. 
      • It should be noted that तपः is a neuter nounनपुंसकलिङ्गि नाम, the प्रातिपदिक being तपस्. Hence the adjective वाङ्ग्मयं is also नपुंसकलिङ्गि.
      • अनुद्वेगकरं = अन्-उत्-वेग-करं Here, अन्-उत्-वेग = अनुद्वेग is समासान्तर्गत-संधिः
        • In अन्-उत्-वेग, अन् = no (उत्)-वेग= (up)-heaval of emotions.
        • Note, concept of अहिंसा is very subtle. Causing upheaval of emotions is also हिंसा !

शुभमस्तु
-o-O-o-