प्रारम्भ-लोकोक्तीनाम् सूचिः

अर्धो घटो घोषमुपैति नूनम्।

अलब्धलाभो नालसस्य

अर्थेषणा न व्यसनेषु गण्यते

अनुरागस्तु फलेन सूच्यते

अतिभारः पुरुषमवसादयति

अग्निदाहादपि विशिष्टम् वाक्पारुष्यम्

अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः

नैकं चक्रं परिभ्रमति

नातप्तलोहं लोहेन संधीयते

१० नास्त्यग्नेर्दौर्बल्यम्

११ नास्ति रत्नमखण्डितम्

१२ निकृतिप्रिया हि नीचाः

१३ न चेतनवतां वृत्तिभयम् (अथवा) न उद्योगवतां वृत्तिभयम्

शुभमस्तु !

 

१५

 

 

 

बालबोध Lesson 8 Study#2

भारतीय विद्याभवन – बालबोध

अष्टमः पाठः Eighth Lesson

There is no glossary in this lesson. There are 15 sentences in Sanskrit and their English translations. There is also a title at the beginning. =>

पाठशाला, विद्यालयः = A school

  1. एषा मम पाठशाला = This (is) my school.
  2. अहं पाठशालां गच्छामि = I go to the school.
  3. रमेशः अपि पाठशालां गच्छति = Ramesh also goes to the school.
  4. त्वं पाठशालां कदा गच्छसि ? = When do you go to the school ?
  5. प्रातःसमये अहं तत्र गच्छामि = I go there in the morning.
  6. तत्र त्वं किं पठसि ? = What do you learn there ?
  7. अहम् एकं पुस्तकं पठामि = I read a book.
  8. सः किं लिखति ? = What does he write ?
  9. सः एकं पत्रं लिखति = He writes a letter.
  10. अहम् अपि पत्रं लिखामि = I also write a letter.
  11. अतीव विशालः मम विद्यालयः = My school is very big.
  12. रविवासरे विद्यालयस्य अवकाशः भवति = The school is closed (has holiday) on Sunday.
  13. त्वं विद्यालयात् कदा आगच्छसि ? = When do you come from school ?
  14. सायङ्काले पञ्चवादनसमये = At five o’clock in the evening.
  15. पञ्चवादनात् परम् अवकाशः भवति = Leisure hours begin after 5 o’clock.

 

It should be noted that

  1. In the title and in sentence #1, there is word पाठशाला. In sentences 2, 3, 4 the same word has taken the form पाठशालां and in this form it means “to the school”.
  2. In the title and in sentence #11, there is the word विद्यालयः. In sentence #12, it has the form विद्यालयस्य In this form it actually has the meaning “of the school”. In sentence #13, it has yet another form विद्यालयात्. In this form it has the meaning “from school”.
  3. As can be noted, the forms पाठशालां (to the school) विद्यालयस्य (of the school) विद्यालयात् (from the school) are actually single-word forms, combining in them the meaning of the prepositions ‘to’, ‘of’, ‘from’. So what are prepositions in English become word-forms in Sanskrit.
  4. Major English prepositions are of eight ‘cases’. Sanskrit word for ‘case’ is विभक्ति. Among the eight cases
    1. First case प्रथमा विभक्ति is the subject case, for the subject word(s) in a sentence.
    2. Second case द्वितीया विभक्ति is the object case, for the object word(s) in a sentence.
    3. Third case तृतीया विभक्ति has the meaning of the preposition ‘with’ or ‘by’
    4. Fourth case चतुर्थी विभक्ति has the meaning of the preposition ‘for’
    5. Fifth case पञ्चमी विभक्ति has the meaning of the preposition ‘from’
    6. Sixth case षष्ठी विभक्ति has the meaning of the preposition ‘of’ Note the word मम meaning ‘my’ is also of षष्ठी विभक्ति.
    7. Seventh case सप्तमी विभक्ति has the meaning of the prepositions ‘at’, ‘in’, ‘on’, upon’
      1. Note in sentence #12, the word रविवासरे on Sunday and in sentence #14 सायङ्काले At five o’clock पञ्चवादनसमये In the evening are all of seventh case सप्तमी विभक्ति.
    8. Eighth case संबोधन विभक्ति is the address case, when the sentence is addressed to somebody.
  5. So, when translating from English to Sanskrit, one should focus on the preposition and use the form of the word in the appropriate case. OR
    1. one should focus on the role of the word in the sentence, whether subject-word or object-word or address case.

 

Above sentences are followed by exercises to frame new sentences using the following words / phrases, rather, a glossary.

  1. विद्यालयः A school
  2. विद्यालयात् From the school
  3. गृहम् To the house (home)
  4. गृहात् From home
  5. दशवादनसमये At ten o’clock
  6. एकादशवादनसमये At eleven o’clock
  7. ग्रामम् To the village
  8. नगरम् To the city
  9. ग्रामात् From the village
  10. नगरात् From the city
  11. सोमवासरे On Monday
  12. रविवासरे On Saturday
  13. एकवादनात् परम् After one o’clock
  14. द्विवादनात् परम् After two o’clock

Among the above, words/phrases at 5, 6, 13 and 14 speak of clock-timings in hours. By that it seems to have been suggested that one should get to know numbers from 1 to 12 => एक, द्वि, त्रि, चतुर्, पञ्च, षट्, सप्त, अष्ट, नव, दश, एकादश, द्वादश.

 

In sentence #14 we have सायङ्काले पञ्चवादनसमये. As such this can be extended also to सायङ्काले षट्-वादनसमये, सायङ्काले सप्तवादनसमये. When pronouncing षट्-वादनसमये the pronunciation would tend to become षड्वादनसमये. We should write according to the pronunciation only.

 

Words in 11 and 12 have names of two week days. Note, वासर means weekday. Names of the seven weekdays are => रवि, सोम, मंगल, बुध, गुरु, शुक्र, शनि. Since in 13 and 14, परम् means ‘after’ we can say, रविवासरात् परं सोमवासरः (Monday after Sunday) and so on. It would be good to complete them all.

 

Among above words/phrases, we have in 2, 4, 9, 10, 13 and 14 the words विद्यालयात्, गृहात्, ग्रामात्, नगरात्, एकवादनात् and द्विवादनात्. Also we would have रविवासरात्, सोमवासरात्, मंगलवासरात्, बुधवासरात्, गुरुवासरात्, शुक्रवासरात्, शनिवासरात्. They all are त्-ending. What is affixed at the ending of a word is called as a suffix प्रत्यय. Actually विद्यालयात् is from विद्यालय. So the प्रत्यय is आत्, which is the प्रत्यय of पञ्चमी विभक्ति.

 

-o-O-o-

 

बालबोध Lesson 9 Study#2

भारतीय विद्याभवन – बालबोध

नवमः पाठः Ninth Lesson

There is no glossary in this lesson. There are 10 sentences in Sanskrit and their English translations. There is also a title at the beginning. =>

गृहम् = A house, home

  1. त्वं कुत्र गच्छसि ? = Where do you go ?
  2. अहं गृहं गच्छामि = I go home.
  3. मम गृहं समीपे एव अस्ति = My home is nearby.
  4. तस्य द्वारं विशालम् अस्ति = Its door is wide.
  5. द्वारस्य पुरस्तात् उद्यानम् अस्ति = There is a garden (park) in front of the house.
  6. मम गृहे मम माता, पिता, भ्राता च निवसन्ति = In my house my mother, father and brother reside.
  7. अहं मम गृहे निवसामि = I live in my house.
  8. तव गृहं कुत्र अस्ति ? = Where is your house ?
  9. मम गृहं नगरात् बहिः अस्ति = My house is outside the city.
  10. अतीव सुन्दरं मम गृहम् = Very beautiful (is) my house.

 

In this lesson there are following new words

द्वारम् = door माता = mother पिता = father भ्राता = brother

And there are indeclinables समीपे = nearby and बहिः = outside

 

Exercises at the end of the lesson ask framing sentences using the following words

  1. उद्यानात् बहिः 2. विद्यालयात् बहिः 3. पुरस्तात् 4. निवससि

-o-O-o-

 

बालबोध Lesson 10 Study#2

भारतीय विद्याभवन – बालबोध

दशमः पाठः Tenth Lesson

There are 12 sentences in Sanskrit and their English translations. Title of the lesson is =>

उपवनम् = A garden

  1. तत्र एकम् उपवनम् अस्ति = There is a garden.
  2. अतीव सुन्दरं तत् उपवनम् = That garden (is) very beautiful.
  3. तत्र विविधाः वृक्षाः सन्ति = There are various trees.
  4. केचन पुष्पवृक्षाः सन्ति = Some are flower-trees.
  5. केचन फलवृक्षाः सन्ति = Some are fruit-trees.
  6. तेषु पुष्पाणि फलानि च भवन्ति = There are fruits and flowers on them.
  7. फलानि मधुराणि भवन्ति = The fruits are sweet.
  8. अहं वृक्षेषु जलं सिञ्चामि = I spray water on the trees.
  9. तत्र अनेके पक्षिणः आगच्छन्ति = Not just one (i.e. many) birds come there.
  10. प्रातः सायं च ते तत्र कूजन्ति = They coo there in the morning and in the evening.
  11. जनाः उपवनेषु भ्रमणार्थं गच्छन्ति = People go for a walk in the garden.
  12. बालकाः तत्र क्रीडितुं गच्छन्ति = Children go there to play.

In this lesson there are more sentences for translation from English to Sanskrit.

  1. The children go to the garden = बालकाः उद्यानं गच्छन्ति
  2. He plays there = सः तत्र क्रीडति
  3. Does he not play ? = किं सः न क्रीडति ?
  4. Ramesh plays in the garden = रमेशः उद्याने क्रीडति
  5. Where do you play ? = त्वं कुत्र क्रीडसि ?
  6. I do not play there = अहं तत्र न क्रीडामि
  7. Where do you go in the evening ? = सायंकाले त्वं कुत्र गच्छसि ?
  8. I go for a walk = अहं भ्रमणार्थं गच्छामि
  9. Where do you go for a walk ? = भ्रमणार्थं कुत्र गच्छसि ?
  10. I go for a walk in the garden = अहं भ्रमणार्थं उपवनं गच्छामि OR अहं उपवने भ्रमणार्थं गच्छामि

Notes

  1. Subject-words in sentences 3, 4, 5, 6, 7, 9, 10, 11, 12, 13 are plural (बहुवचन). Accordingly the verbs are also plural.
  2. In sentence #3 the word विविधाः is adjective of वृक्षाः. The rule is that if a noun is plural, its adjective shall also be plural. The noun वृक्षाः is of masculine gender (पुँल्लिङ्ग), the adjective विविधाः is also of masculine gender.
    1. In sentence #7 also, मधुराणि is adjective of फलानि. Hence both are plural. फलानि is of neuter gender (नपुंसकलिङ्ग). मधुराणि is also of neuter gender.
  3. The word केचन (= some) in sentences 4 and 5 has the suffix चन. There are special rules for use of चन. They are better explained in texts later than the present बालबोध-level.
  4. The words तेषु in sentence #6, वृक्षेषु in sentence #8 and उपवनेषु in sentence #11 are plural and are in seventh case (in, at, on, upon) सप्तमी विभक्ति. The word उद्याने (in the garden) in sentence #16 is also in seventh case, but is singular.
  5. In sentence #9 the subject-words अनेके पक्षिणः are plural.
    1. Of these, the form अनेके is similar to the form ते (= They) in sentence #10.
    2. The word पक्षिणः is plural of पक्षी. This form will be explained in texts later than the present बालबोध-level.

 

-o-O-o-

 

प्रारंभ-लोकोक्तिषु त्रयोदशी (१३) लोकोक्तिः

प्रारंभ-लोकोक्तिषु त्रयोदशी (१३) लोकोक्तिः 

लोकोक्तिः – न चेतनवतां वृत्तिभयम् (अ. ४ सू. २९) … अथवा नोद्योगवतां वृत्तिभयम्

In the textbook it is also explained by the example – 
युवको न गणयति दुःखं दास्यवृत्तेः, यतः … न चेतनवतां वृत्तिभयम् (अथवा) न उद्योगवतां वृत्तिभयम्
अ) संधि-विच्छेदान्कृत्वा 

  1. नोद्योगवताम् न उद्योगवताम्(“गुण”-स्वर-संधिः)
  2. युवको न = युवकः न (विसर्ग-संधिः)
न चेतनवतां वृत्तिभयम् (अथवा) न उद्योगवतां वृत्तिभयम्
युवकः न गणयति दुःखं दास्यवृत्तेः यतः …

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च
१.
न (= no, not) इति अव्ययम् । 
२. चेतनवताम् – “चित्” (= to be mindful, to deliberate, to kindle) इति धातुः तस्मात् “चेतनवत्” (= alert, living, vibrant, kindled, conscious, aware) इति विशेषणम् अत्र पुंल्लिङ्गि तस्य षष्ठी विभक्तिः बहुवचनं च

. वृत्तिभयम् – “वृत्तिभय” इति सामासिकं नपुंसकलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च

  • वृत्तेः भयं इति वृत्तिभयम् (षष्ठी-तत्पुरुषः)
  • वृत्तेः – “वृत्” (= to conduct life) इति धातुः तस्मात् स्त्रीलिङ्गि नाम “वृत्ति” (= inclination, tendency, aptitude, conducting life, profession) तस्य षष्ठी विभक्तिः एकवचनं च । 
  • भयम् – “भय” (= fear) इति नपुंसकलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च

४. उद्योगवताम्“उत् + युज्” (= to be engaged) इति धातुः तस्मात् “उद्योगवत्” (= industrious) इति विशेषणम् अत्र पुंल्लिङ्गि तस्य षष्ठी विभक्तिः बहुवचनं च
५. युवकः – “युवक” (= youth) इति पुंल्लिङ्गि नामतस्य प्रथमा विभक्तिः एकवचनं च
६.
गणयति – “गण्” (= to count, to take note of, to mind) इति धातुः तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम्

७. दुःखम् – “दुःख” (= sorrow, misery) इति नपुंसकलिङ्गि नाम तस्य द्वितीया विभक्तिः एकवचनं च
८. दास्यवृत्तेः “दास्यवृत्ति” इति सामासिकं स्त्रीलिङ्गि नाम तस्य षष्ठी विभक्तिः एकवचनं च

  • दास्यम् (एव) वृत्तिः इति दास्यवृत्तिः (प्रथमा-तत्पुरुषः)
  • दास्यम् – “दास्य” (= servitude) इति नपुंसकलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च
  • दास्यवृत्तिः = profession of servitude, conducting life by being a servant.

९. यतः (= because) इति अव्ययम्

इ) अन्वया: अन्वयार्थाः च

  1. न चेतनवतां वृत्तिभयम्  = Alert and active persons would have no fear of conducting life or of sustenance. ( or अथवा)

    1. न उद्योगवतां वृत्तिभयम् = Industrious persons would have no fear of conducting life.
  2. युवकः न गणयति दुःखं दास्यवृत्तेः, यतः …= A youth does not mind the misery of servitude, because (it earns him his daily bread).

ई) टीकाः टिप्पण्य: Comments and Notes –

  1. I came across the alternate wording of the सूत्रम् “न उद्योगवतां” in place of ‘न चेतनवतां’. So both the wordings are given.
  2. The सूत्रम् brings to mind a सुभाषितम्

    1. सद्विद्या यदि का चिन्ता वराकोदरपूरणे शुकोप्यशनमाप्नोति राम-रामेति च ब्रुवन्

      1. संधि-विच्छेदान् कृत्वा – 
        1. सद्विद्या = सत्-विद्या 
        2. वराकोदरपूरणे = वराक-उदर-पूरणे
        3. शुकोप्यशनमाप्नोति = शुकः अपि अशनम्प्नोति
        4. रामेति = राम इति
        5. सत्-विद्या यदि का चिन्ता वराक-उदर-पूरणे शुकः अपि अशनम्प्नोति ‘राम, राम’ इति च ब्रुवन् 
      2. वराकोदरपूरणे – “वराकोदरपूरण” इति सामासिकं नपुंसकलिङ्गि नाम तस्य सप्तमी विभक्तिः एकवचनं च
        1. वराकं उदरं इति वराकोदरं (कर्मधारयः)
        2. वराकोदरस्य पूरणं इति वराकोदरपूरणम् (षष्ठी-तत्पुरुषः)
        3. वराकम् – “वराक” (= poor, miserable) इति विशेषणम् । प्रायः नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च
        4. उदरम् – “उदर” (= stomach, belly) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च
        5. वराकोदरपूरणम् = Filling the poor stomach, “पापी पेट” !
      3. शुकः – “शुक” (= parrot) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च
      4. अशनम् – “अश्” (= to eat) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “अशन” (= eating, food) । तस्य द्वितीया विभक्तिः एकवचनं च
      5. आप्नोति – “आप्” (= to get) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम्
      6. ब्रुवन् – “ब्रू” (= to say, to utter) इति धातुः । तस्मात् कर्तरि-विशेषणं “ब्रुवत्” (= uttering) । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च
      7. There is no need of worrying about filling the stomach, if one has good knowledge. Even a parrot earns his livelihood by prattling राम, राम.
  3. The example sentence युवकः न गणयति दुःखं दास्यवृत्तेः seems to suggest that one should not mind being a servant, as long as it is earning the daily bread. This is not a very sound advise. It raises a question, whether one should look at one’s profession primarily as the means of earning the daily bread. An example sentence should also convey a positive advise.
  4. The word चेतनवत् brings to mind भूतानामस्मि चेतना (10-22, श्रीमद्भगवद्गीता) – “I am the liveliness of all existence”.

    • So, to have no वृत्तिभयम्, to be free from the anxiety of how living will happen, we should be चेतनवत्, i.e be conscious of Him, who is ‘the very liveliness of all existence’.

शुभमस्तु
-o-O-o-

प्रारंभ-लोकोक्तिषु द्वादशी (१२) लोकोक्तिः

प्रारंभ-लोकोक्तिषु द्वादशी (१२) लोकोक्तिः 

लोकोक्तिः – निकृतिप्रिया हि नीचाः (अ. ३ सू. ३५)

In the textbook it is also explained by the example – 
उपकृतः अपि अपकुरुते असाधुः, यतः …निकृतिप्रिया हि नीचाः

अ) संधि-विच्छेदान्कृत्वा 

  1. निकृतिप्रिया हि = निकृतिप्रियाः हि(विसर्ग-संधिः)
निकृतिप्रियाः हि नीचाः
उपकृतः अपि अपकुरुते असाधुः
यतः …नास्ति रत्नमखण्डितम्

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च
१.
निकृतिप्रियाः निकृतिप्रिय” इति सामासिकं विशेषणम् । अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः बहुवचनं च 

  • निकृतिः प्रिया यस्य सः निकृतिप्रियः (बहुव्रीहिः)
  • निकृतिः – “नि + कृ” इति धातुः तस्मात् स्त्रीलिङ्गि नाम “निकृति” (= lowly act) । तस्य प्रथमाविभक्तिः एकवचनं च
  • प्रिया – “प्रिय” (= affection) इति विशेषणम् अत्र स्त्रीलिङ्गि । तस्य प्रथमाविभक्तिः एकवचनं च
  • निकृतिप्रियः = one, who has affection for lowly act

२. हि(= only) इति अव्ययम् । There are different meanings of the word हि

. नीचाः “नीच” (= person of low calibre) इति विशेषणम् अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः बहुवचनं च
४.
उपकृतः “उप + कृ” (= to do favour) इति धातुः तस्मात् कर्मणि-भूतकालवाचकं विशेषणम् उपकृत” (= one, to whom favour has been done)। अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च
५. अपि (= also, even if) इति अव्ययम्
६. अपकुरुते – “अप + कृ” (= to act otherwise) इति धातुः   अत्र आत्मनेपदी तस्य  वर्तमानकाले प्रथमपुरुषे एकवचनम् 
७. असाधुः – “असाधु” इति सामासिकं विशेषणम् । अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च

  •  साधुः इति असाधुः (नञ्-तत्पुरुषः)
  • साधुः – “साधु” (= ) इति सामासिकं विशेषणम् । अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च
  • असाधुः =

८. यतः (= because) इति अव्ययम्

इ) अन्वया: अन्वयार्थाः च

  1. निकृतिप्रिया हि नीचाः= Persons of low calibre indulge in lowly acts only.
  2. उपकृतः अपि अपकुरुते असाधुः, यतः …निकृतिप्रिया हि नीचाः= Even when obliged by a favour, a bad person acts otherwise, because ….

ई) टीकाः टिप्पण्य: Comments and Notes –

  1. There are सुभाषितानि with the same theme –

    1. उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् – पञ्चतन्त्र

      • Trying to advise fools will result only into anger, just as feeding milk to serpents will only result in increasing their venom.
    2. विद्वान् एवोपदेष्टव्यो नाविद्वांस्तु कदाचन । वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः ॥ – हितोपदेशः

      • Give advise only to worthy, never to unwise. (See how) birds suffered their own fall, when they tried to advise the monkeys.
    3. अमृतं किरति हिमांशुर्विषमेव फणी समुद्गिरति गुणमेव वक्ति साधुर्दोषमसाधुः प्रकाशयति
      • The moon sheds cool light or nectar, a cobra vomits only poison. A good person speaks only what is good. A bad person will indulge in exposing the faults.
    4. इदं ते नापस्काय नाभक्ताय कदाचन न चाशुश्रूषवे वाच्यं न च मां अभ्यसूयति – श्रीमद्भगवद्गीता 18-67
      • You should not say this to anyone, who is not amenable to penance, or to one who does not have devotion, or to one who is not worthy of listening to this or to one who hates me.
    5. इदं अथर्वशीर्षं अशिष्याय न देयम् … यो यदि मोहाद्दास्यति स पापीयान्भवति – गणपत्यथर्वशीर्ष

      • This अथर्वशीर्षं is not to be passed on to one, who is not a worthy disciple. If someone gives to an unworthy, the giver also will become sinful.
    6. विद्यां चाविद्यां च यस्तद्वेदोभयं सह अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते – ईशावास्योपनिषत्

      • One who understands that (the ultimate principle) by knowing both – what is good knowledge and also what is foul knowledge, by being aware of foul knowledge, he will overcome death (basically all the obstacles) and by good knowledge, he will acquire immortality (or true, lasting happiness).
    7. याञ्चा मोघा वरमधिगुणे नाधमे लब्धकामा – कालिदासस्य मेघदूते

      • Make requests to one who is highly placed, even if the requests may not be granted. Do not make requests to lowly persons, even if there is better chance of the requests being granted.
    8. All these 7 corollary quotations are worthy of independent study of each. I have just given a summary meaning.
  2. We should develop discretion about what to say to whom, whom to oblige or not. Even before starting an interaction with persons, we should develop the capability to assess them.
  3. Putting together this सूत्रम् by आचार्य चाणक्य and the याञ्चा मोघा … statement (7) of कालिदास we should beware that requests fulfilled by a lowly person will have ulterior motives of the lowly person himself, which can become nuisance value in the long run.
  4. The example sentence उपकृतः अपि अपकुरुते असाधुः itself reads like a  लोकोक्तिः.
शुभमस्तु
-o-O-o-

प्रारंभ-लोकोक्तिषु एकादशी (११) लोकोक्तिः

प्रारंभ-लोकोक्तिषु एकादशी (११) लोकोक्तिः 

लोकोक्तिः – नास्ति रत्नमखण्डितम् (अ. 3 सू. 5)

In the textbook it is also explained by the example – 
बाल्ये सः विद्वान् भर्त्सनामाप यतः …नास्ति रत्नमखण्डितम्
अ) संधि-विच्छेदान्कृत्वा 

  1. नास्ति = न अस्ति (“सवर्ण-दीर्घ”-स्वर-संधिः)
  2. रत्नमखण्डितम्= रत्नम् खण्डितम्(व्यञ्जन-संधिः)
  3. भर्त्सनामाप = भर्त्सनाम् आप (व्यञ्जन-संधिः)
न अस्ति रत्नम् खण्डितम्
बाल्ये सः विद्वान् भर्त्सनाम् आप यतः …नास्ति रत्नमखण्डितम्

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च
१. 
(= no, not) इति अव्ययम्
२. अस्ति अस्(= to be) इति धातुः स्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम्

. रत्नम्  – “रत्न” (= jewel) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च
४.
खण्डितम् अखण्डित” इति सामासिकं विशेषणम् अत्र नपुंसकलिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च

  • न खण्डितम् इति अखण्डितम् (नञ्-तत्पुरुषः)
  • खण्डितम् – “खण्ड्” (= to break, to make pieces of) इति धातुः तस्मात् कर्मणि-भूतकालवाचकं विशेषणम् “खण्डित” (= cut, broken) अत्र नपुंसकलिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च
  • अखण्डितम् = unbroken, uncut

५. बाल्ये “बाल्य(= childhood) इति नपुंसकलिङ्गि नाम तस्य सप्तमी विभक्तिः एकवचनं च
६. सः – “तत्” (= this) इति सर्वनाम  अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च 

७. विद्वान् – “विद्वत्” (= wise) इति विशेषणम् । अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च 
८.
भर्त्सनाम् – “भर्त्स्(= to denounce, to chide) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “भर्त्सना” (= chiding) तस्य द्वितीया विभक्तिः एकवचनं च 
९. आप “आप्” (= to get) इति धातुः तस्य अनद्यतन-(लङ्)-भूते प्रथमपुरुषे एकवचनम् 
१०. यतः
 (= because) इति अव्ययम्

इ) अन्वया: अन्वयार्थाः च

  1. खण्डितम् रत्नम् न अस्ति = No jewel is uncut.
  2. सः विद्वान् बाल्ये भर्त्सनाम् आप यतः …नास्ति रत्नमखण्डितम्= That wise person did get chiding in childhood, because, no jewel is uncut.

ई) टीकाः टिप्पण्य: Comments and Notes –

  1. There is a proverb in Marathi टाकीचे घाव सोसल्याशिवाय देवपण येत नाही meaning stone can become an idol of God only after experiencing strokes of chisel.
  2. In श्रीमद्भगवद्गीता – प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः अनेकजन्मसंसिद्धस्ततो याति परां गतिम् (६-४५)

    1. सन्धि-विच्छेदान्  कृत्वा प्रयत्नात् यतमानः तु योगी संशुद्धकिल्बिषः अनेकजन्मसंसिद्धः ततः याति परां गतिम् ।।
    2. योगी तु Yogi, प्रयत्नात् यतमानः only when he strives अनेकजन्मसंसिद्धः over number of births and संशुद्धकिल्बिषः cleansed of all sins, faults and misgivings ततः thereafter परां गतिम् याति attains the ultimate.
    3. Chiseling of the stone or of raw diamond is like removing all faults and roughness and lack of shape or luster.
  3. By this सूत्रम् आचार्य चाणक्य gives the message that everything has to be earned by hard work.
  4. Author of the example sentence possibly had in mind biography of genius like Einstein. But the सूत्रम् is for everyone, genius or not genius. Anyone can shine in one’s own chosen field, but only after hard work.
  5. In fact a simple example sentence can be क्लेशान् सहित्वा एव यशः लभ्यते, यतः नास्ति रत्नं अखण्डितम् Success comes only after hardships, because there is no jewel, which is uncut.

शुभमस्तु
-o-O-o-

प्रारंभ-लोकोक्तिषु दशमी (१०) लोकोक्तिः

प्रारंभ-लोकोक्तिषु दशमी (१०) लोकोक्तिः 

लोकोक्तिः – नास्त्यग्नेर्दौर्बल्यम् (अ. 1 सू. 86)

In the textbook it is also explained by the example – 
दुष्टः अयं अतिमृदुः इति कुतः ? यतः …नास्त्यग्नेर्दौर्बल्यम्
अ) संधि-विच्छेदान्कृत्वा 

  1. नास्त्यग्नेर्दौर्बल्यम् = न अस्ति अग्नेः दौर्बल्यम् 
    1. न अस्ति = नास्ति (“सवर्ण-दीर्घ”-स्वर-संधिः)
    2. नास्ति अग्नेः = नास्त्यग्नेः (“यण्”-स्वर-संधिः)
    3. नास्त्यग्नेः दौर्बल्यम् = नास्त्यग्नेर्दौर्बल्यम् (विसर्ग-संधिः)
न अस्ति अग्नेः दौर्बल्यम्
दुष्टः अयं अतिमृदुः इति कुतः ? यतः …

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च
१. 
(= no, not) इति अव्ययम्
२. अस्ति अस्(= to be) इति धातुः स्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम्

.अग्नेः – “अग्नि” (= fire) इति पुंल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनं च
४.
दौर्बल्यम् दौर्बल्य” (= weakness) इति नपुंसकलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च
५. दुष्टः दुष्” (= to act badly) इति धातुः स्मात् कर्मणि-भूतकालवाचकं विशेषणम् “दुष्ट” (= bad person) अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च
६. अयम्– “इदम्” (= this) इति सर्वनाम अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च 
७. अतिमृदुः – “अतिमृदु” (= very soft) इति विशेषणम् । अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च 
८. इति
(= as such) इति अव्ययम्
९. कुतः
(= from where) इति अव्ययम्
१०. यतः
 (= because) इति अव्ययम्

इ) अन्वया: अन्वयार्थाः च

  1. अग्नेः दौर्बल्यम् न अस्ति = Fire has no weakness = Never think fire is weak = Never neglect fire, however small.
  2. दुष्टः अयं अतिमृदुः इति कुतः ? यतः …नास्त्यग्नेर्दौर्बल्यम् = This person is so bad; how come he seems so soft ? (Beware, his uncharacteristic softness may have ulterior motive, which would be dangerous).

ई) टीकाः टिप्पण्य: Comments and Notes –

  1. Hetal narrated a very telling experience. Mosquito coil was lit and everyone went to bed. Fire at the tip of a mosquito coil is not a very worrisome fire, right ? But, breeze caused end of window-curtain to catch fire from the coil. The fire spread and caused serious damage.
  2. This brings to mind a सुभाषितम् – अग्निः शेषः ऋणं शेषं शत्रुः शेषस्तथैव च । पुनः पुनः प्रवर्धेत तस्माच्छेषं न कारयेत् ।।

    1. सन्धि-विच्छेदान्  कृत्वा अग्निः शेषः ऋणं शेषं शत्रुः शेषः तथा एव च । पुनः पुनः प्रवर्धेत तस्मात् शेषं न कारयेत् ।।
    2. Remnant of fire, remnant of debt, and enemy let to go away will grow in strength after time. These should not be left back, however small.
  3. Intent of आचार्य चाणक्य in coining this सूत्रम् may not be to caution just about fire, that, however small, it should not be neglected.
  4. There is a verse in कठोपनिषत् – अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपं बभूव एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च This मन्त्र takes cognizance of fire in different forms. The caution in this सूत्रम् applies to fire in whichever form and size.
  5. The example sentence seems to carry the thought to a different context. The example speaks of uncharacteristic behaviour of a दुष्ट person. The fact that fire, however small, can grow, if it gets an opportunity of breeze, is not uncharacteristic behaviour of fire. The import of the सूत्रम् does not seem to have been brought out properly in the example sentence. 
  6. In fact a good, simple example sentence can be obtained from the सुभाषितम् – अग्निः शेषः पुनः पुनः प्रवर्धेत तस्माच्छेषं न कारयेत् यतः न अस्ति अग्नेः दौर्बल्यम्

शुभमस्तु
-o-O-o-

प्रारंभ-लोकोक्तिषु नवमी (९) लोकोक्तिः

प्रारंभ-लोकोक्तिषु नवमी (९) लोकोक्तिः 

लोकोक्तिः – नातप्तलोहं लोहेन संधीयते (अ. 1 सू. 54)

In the textbook it is also explained by the example – 
उभयानुरागः संबंधनिदानं, यतः …नातप्तलोहं लोहेन संधीयते
अ) संधि-विच्छेदान्कृत्वा 

  1. नातप्तलोहम्  = अतप्तलोहम् (“सवर्ण-दीर्घ”-स्वर-संधिः)
  2. उभयानुरागः = उभयनुरागः (समासान्तर्गतः “सवर्ण-दीर्घ”-स्वर-संधिः)
अतप्तलोहम् लोहेन संधीयते
उभयनुरागः संबंधनिदानं, यतः …

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च

१. (= no, not) इति अव्ययम्
२. अतप्तलोहम् अतप्तलोह” इति सामासिकं नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च

  • २-१ न तप्तं इति अतप्तम् (नञ्-तत्पुरुषः) । 
  • २-२ अतप्तं लोहम् इति अतप्तलोहम् (कर्मधारयः)
  • २-३ तप्तम् – “तप्” (= to become hot) इति धातुः तस्मात् कर्मणि-भूतकालवाचकं विशेषणम् “तप्त” (= heated) । अत्र नपुंसकलिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च
  • २-लोहम् – लोह” (= iron) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च
  • २-५अतप्तलोहम् = iron, which is not heated
.लोहेन – “लोह” (= iron) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च
४.
संधीयते सम् + धि” (= to join) इति धातुः तस्य कर्मणि-प्रयोगे (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम्

  • ४-संधीयते could be कर्मणि-प्रयोग-form of two different धातु-s धि or धी

    • धि (6 प.) actually means ‘to hold’. From that सम् + धि (= to hold together, to join)
    • धी verb is not detailed in Students’ edition of Apte’s dictionary. But is detailed in पाणिनीय धातुपाठ – धी 4 आ. (ओ)धीङ् आधारे. Hence धी = to support

५. उभयानुरागः उभयानुरागइति सामासिकं पुंल्लिङ्गि नाम ।तस्य प्रथमा विभक्तिः एकवचनं च

  • ५-१ उभययोः अनुरागः इति उभयानुरागः (षष्ठी-तत्पुरुषः)
  • ५-२ उभययोः – “उभय” (= both) इति सर्वनाम अत्र पुंल्लिङ्गि ।  तस्य षष्ठीविभक्तिः एकवचनं च
  • ५-३ अनुरागः – “अनुराग” (= affection) इति पुंल्लिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च
  • ५-४ उभयानुरागः = affection between two

६. संबंधनिदानम्– “संबंधनिदान” इति सामासिकं नपुंसकलिङ्गि नामतस्य प्रथमा विभक्तिः एकवचनं च 

  • ६-१ संबन्धस्य निदानं इति संबंधनिदानम् (षष्ठी-तत्पुरुषः)
  • ६-२ संबन्धस्य – “सं + बन्ध्” (= to tie, to bind) इति धातुः । तस्मात् पुंल्लिङ्गि नाम “संबन्ध” (= relationship) । तस्य षष्ठीविभक्तिः एकवचनं च
  • ६-३ निदानम् – “निदान” (= diagnosis, assessment) इति नपुंसकलिङ्गि नाम। तस्य प्रथमा विभक्तिः एकवचनं च 
  • ६-४  संबंधनिदानम् = assessment of relationship
७. यतः (= because) इति अव्ययम्

इ) अन्वया: अन्वयार्थाः च

  1. अतप्तलोहम् लोहेन संधीयते = अतप्तलोहम् लोहेन संधीयते  = Unheated iron cannot be joined to (another piece of unheated) iron.
  2. उभयानुरागः संबंधनिदानम्, यतः (अतप्तलोहम् लोहेन संधीयते) = Mutual affection (becomes) assessment of relationship, because … = If there is mutual affection, the relationship will be good.

ई) टीकाः टिप्पण्य: Comments and Notes –

  1. The statement “Unheated iron cannot be joined to (another piece of unheated) iron” is really speaking of welding technique of joining metals.

    1. Welding, however, is not the only technique for joining metal-pieces. Riveting is another, which does not need heating up. Fastening with nuts and bolts or with screws is yet another. Buckets are made by folding and pressing.
  2. Intent of आचार्य चाणक्य in coining this सूत्रम् seems to be to state that there cannot be agreement between people, who are adamant on their own stance. Heated iron becomes softer and can be given shape and can be joined with another. Such import of the सूत्रम् does not seem to have been brought out in the example sentence. 
  3. Even if we wish to coin an example sentence on our own, the effort should be to bring out the import.

    1. May I propose an example sentence, असमंजसवादिनोः वादे कण्ठशोषः एव जायते यतः नातप्तलोहं लोहेन संधीयते
      1. असमंजसवादिनोः – “असमंजसवादिन्” इति सामासिकं विशेषणम् अत्र पुंल्लिङ्गि तस्य षष्ठीविभक्तिः द्विवचनं च
        1. वादः अस्य अस्ति इति वादिन् = one, who argues or is of argumentative nature.
        2. समंजसः इति असमंसः (नञ्-तत्पुरुषः)असमंसः = one, who is not accommodating
        3. असमंसः वादी च इति असमंजसवादी = one who is not accommodating and is argumentative
      2. वादे – “वाद” (= debate) इति पुंल्लिङ्गि नाम तस्य सप्तमी विभक्तिः एकवचनं च
      3. कण्ठशोषः – कण्ठस्य शोषः इति कण्ठशोषः = drying of throat
      4. एव जायते = only happens.
      5. असमंजसवादिनोः वादे कण्ठशोषः एव जायते यतः नातप्तलोहं लोहेन संधीयते = In a debate of two persons, who are
        not accommodating and are argumentative, drying of throat only happens because …
    2. By the way, debates वाद-s are said to be of two types –  (1)वादे वादे जायते कण्ठशोषः (2) वादे वादे जायते तत्त्वबोधः We should be always alert and exercise discretion about what type of debate we should participate in.

शुभमस्तु
-o-O-o-

प्रारंभ-लोकोक्तिषु अष्टमी (८) लोकोक्तिः

प्रारंभ-लोकोक्तिषु अष्टमी (८) लोकोक्तिः 

लोकोक्तिः – नैकं चक्रं परिभ्रमति (अ. 1 सू. 17)

In the textbook it is also explained by the example – 
सः एकाकी योद्धुं न प्रभवति, यतः …नैकं चक्रं परिभ्रमति

अ) संधि-विच्छेदान्कृत्वा 

  1. नैकम्  = न एकम् (“वृद्धि”-स्वर-संधिः)
 एकं चक्रं परिभ्रमति 
सः एकाकी योद्धुं न प्रभवति, यतः …

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च

१. (= no, not) इति अव्ययम्
२. एकम्“एक” (= one) इतिविशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च

.चक्रम् – “चक्र” (= wheel) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च
४.
परिभ्रमति – “परि + भ्रम्” (= to revolve, to move about) इति धातुः तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम्
५. सः , “तत्” (= pronoun of third person – he, she, it, they) इति सर्वनाम अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च
६.
एकाकी – “एकाकिन्” (= alone) इति विशेषणम् अत्र पुंल्लिङ्गि तस्य प्रथमाप्रथमा विभक्तिः एकवचनं च  । 
७. योद्धुं “युध्” (= to battle) इति धातुः तस्मात् तुमन्तं हेत्वर्थकं क्रियाविशेषणं “योद्धुम्” (= to fight, for fighting) अत्र पुंल्लिङ्गि तस्य षष्ठी विभक्तिः एकवचनम्
८.
प्रभवति “प्र + भू” (= to impress, to win over, to overwhelm) इति धातुः तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् 
९. यतः (= because) इति अव्ययम्

इ) अन्वया: अन्वयार्थाः च

  1.  एकं चक्रं परिभ्रमति = एकं चक्रं परिभ्रमति  = A single wheel cannot revolve or move about.
  2. सः एकाकी योद्धुं न प्रभवति, यतः ( एकं चक्रं परिभ्रमति) = He alone cannot win over in the battle, because

ई) टीकाः टिप्पण्य: Comments and Notes –

  1. Possibly, when composing this सूत्रम्, आचार्य चाणक्य had in mind the chariot रथ, which usually has two wheels.
  2. The verb परि + भ्रम् can be translated to mean both rotation and revolution.

    1. Earth revolves around the sun and rotates about its own axis. The prefix परि is appropriate for both.
    2. Potter’s wheel has only rotation. It does do परिभ्रमण.
    3. In a circus, they have a single-wheel cycle.
  3. In the example sentence also, the fight or battle does not imply a duel. In a duel, one has to fight all by
    oneself.

    1. Also, in the example sentence, the pronoun सः implies only such or only that warrior, who cannot impress or overwhelm all by himself.
    2. In महाभारत war there are many examples of warriors, who were capable of overwhelming large enemy-battalions single-handed. The example sentence does not imply any of them.
शुभमस्तु
-o-O-o-